________________
सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं। ११७ जइ तेण तहा अकए तं वहइ तओ सततभावेण । अन्नं पि किंन एवं वहेइ अणिवारियप्पसरो॥२११॥ [यदि तेन तथा अकृते तं हन्ति तक स्वतन्त्रभावेन ।
अन्यमपि किं न एवं हन्ति अनिवारितप्रसरः ॥२१॥]
यदि तेन व्यापायेन तथा तेन प्रकारेण अस्मान्मर्तव्यमित्यादिलक्षणेन अकृते अनुपात्ते कर्मणीति गम्यते तं व्यापाद्यं हन्ति व्यापादयति तको वधकः स्वतन्त्रभावेन स्वयमेव कथंचित् । अत्र दोषमाह । अन्यमपि देवदत्तादिकं किं न एवं हन्ति यथा तं निमित्ताभावस्याविशेषात् अनिवारितप्रसरः स्वातन्त्र्येण व्यापादनशील इति ।
न य सब्बो सवं चिय वहेइ निययस्सभावओ अह न।
वज्झस्स अफलकम्मं वहगसहावेण मरणाओ २१२ [ न च सर्वः सर्वमेव हन्ति नियतखभावतः अथ न । वध्यस्याफलं कर्म वधकखभावेन मरणात् ॥ २१२॥]
न च सर्वो व्यापादकः सर्वमेव व्यापाद्यं हन्ति अदर्शनान्नियतस्वभावतो ऽथ न अथैवं मन्यसे नियतहन्तृस्वभावात् न सर्वान्हन्तीत्येतदाशङ्कयाह । वध्यस्य व्यापाद्यस्याफलं कर्म कुतो वधकस्वभावेन मरणात् यो हि यद्व्यापादनस्वभावः स तं व्यापादयतीति निःफलं कर्मापद्यते न चैतदेव तस्मातस्यैवासौ दोषो य१ प्रवृत्तिनिमित्तभावस्याविशेषाह