________________
११०
सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं। अकृतस्यापि कर्मणो भावाशङ्कानिवृत्तेः कृतस्यापि च कर्मक्षयश्च (कर्मणःक्षयश्च!) नाशसंभवादू एत एव दोषा इति एष पूर्वपक्षः । अधुनोत्तरपक्षमाह न हि दीहकालियस्स विनासो तस्साणुभूइओ खिप्पं बहुकालाहारस्स व दुयमग्गियरोगिणो भोगो १९५ [न हि दीर्घकालिकस्यापि नाशः तस्यानुभतितःक्षिप्रम बहुकालाहारस्येव द्रुतमग्निकरोगिणो भोगः ॥१९५॥]
न हि नैव दीर्घकालिकस्यापि प्रभूतकालवेद्यस्यापि उपक्रमतः स्वल्पकालवेदनेऽपि नाशस्तस्य कर्मणः अनुभूतितः क्षिप्रं समस्तस्यैव शीघ्रमनुभूतेः। अत्रैव निदर्शनमाह । बहुकालाहारस्येव सेतिकापलभोगेन वर्षशताहारस्येव द्रुतं शीघ्रमग्निकरोगिणो भस्मकव्याधिमतो भोगः स हि तमेकदिवसेनैव भुक्ते व्याधिसामर्थ्यात् न च तत्र किंचिन्नश्यति संपूर्णभोगात् एवमुपक्रमकर्मभोगेऽपि योज्यमिति । एतदेवाह
सव्वं च पएसतया भुज्जइ कम्ममणुभावओ भइयं । तेणावस्साणुभवे के कयनासादओ तस्स ॥१९६॥ [ सर्व च प्रदेशतया भुज्यते कर्म अनुभावतो भाज्यम्। तेनावश्यानुभवे के कृतनाशादयः तस्य ॥ १९६॥] सर्वं च प्रदेशतया कर्मप्रदेशविचटनक्षपणलक्षणया भुज्यते कर्म अनुभावतो भाज्यं विकल्पनीयं विपाकेन तु कदाचिद्भज्यते १ तस्य-हन्यमानस्य ।