SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं । सगचंदणविससत्थाइजोगओ तस्स अह य दीसंति। तब्भावंमि वि तन्भिन्नवत्थुपगए ण एवं तु ॥१९॥ [स्रक्चन्दनविषशस्त्रादियोगतः तस्य अथ च दृश्यन्ते । . तद्भावेऽपि तद्भिन्नवस्तुप्रगते न एवं तु ॥ १८९॥] स्रक्चन्दनविषशस्त्रादियोगतस्तस्य शरीरस्याथ च दृश्यन्ते स्वकीयेऽनुभवेन अन्यदीये रोमाञ्चादिलिङ्गत इति । विपक्षे बाधामाह । तद्भावेऽपि नगादिभावेऽपि तद्भिन्नवस्तुप्रगते आत्मभिन्नघटादिवस्तुसंगते न एवं सुखादयो दृश्यन्ते। न हि घटे लगादिभिश्चर्चितेऽपि देवदत्तस्य सुखादय इति । उपसंहरन्नाह • अनुन्नाणुगमाओ भिन्नाभिन्नो तओ सरीराओ। तस्स य वहमि एवं तस्स वहो होइ नायबो॥१९०॥ [अन्योन्यानुगमात् भिन्नाभिन्नोऽसौ शरीरात् ।। तस्य च वधे एवं तस्य वधो भवति ज्ञातव्यः ॥१९०॥] अन्योन्यानुगमाज्जीवशरीरयोरन्योन्यानुवेधाद्भिन्नाभिन्नो ऽसौ जीवः शरीरातू आहान्योन्यरूपानुवेधे इतरेतररूपापत्तिस्ततश्च नामूर्त मूर्ततां याति मूर्त नायायमूर्ततां । द्रव्यं त्रिष्वपि कालेषु च्यवते नात्मरूपतः ॥ इति वचनाद्भगवन्मतविरोधो न भगवद्वोदृढदानात् आलदानात् नह्यनुभवविरुद्धवस्तुवादी भगवान् नयविषयत्वात् , तस्य च
SR No.022058
Book TitleShravak Pragnapti
Original Sutra AuthorN/A
AuthorKeshavlal Premchandra
PublisherNirnaysagar Press
Publication Year1905
Total Pages228
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy