________________
सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं ।
[ एवं च जीवद्रव्यस्य द्रव्यपर्यायविशेषभक्तस्य । नित्यत्वमनित्यत्वं च भवति न्यायोपलभ्यमानम् १८५ ] एवं च जीवद्रव्यस्य किंविशिष्टस्य द्रव्यपर्यायविशेषभक्तस्यानुभवसिद्धया उभयरूपतया विकल्पितस्य नित्यत्वमनित्यत्वं च भवति न्यायोपलभ्यमानं । पृथग्विभक्तिकरणं द्वयोरपि निमित्तभेदख्यापनार्थ न्यायः पुनरिह नारकाद्यवस्थासु मिथो भिन्नास्वपि जीवान्वय उपलभ्यते तस्मिंश्च नारकादिभेद इति ।
द्वितीयपक्षमधिकृत्याह ।
१०५
एगंतेण सरीरादन्नत्ते तस्स तकओ बंधो । न घडइ न य सो कत्ता देहादत्थंतरभूओ ॥१४६॥ [ एकान्तेन शरीरादन्यत्वे तस्य तत्कृतः बन्धः । न घटते न चासौ कर्ता देहादर्थान्तरभूतः ॥ १८६ ॥ ]
एकान्तेन सर्वथा शरीरादन्यत्वे अभ्युपगम्यमाने तस्य जीवस्य किं तत्कृतो बन्धः जीवस्य शरीरनिवर्तितो बन्धो न घटते न हि स्वत एव गिरिशिखरपतितपाषाणतो जीवघाते देवदत्तस्य बन्ध इति । स्यादर्थान्तरस्यापि तत्करणकर्तृत्वेन बंध इत्येतदाशंक्याहन चासौ कर्ता देहादर्थान्तरभूतः निः क्रियत्वान्मुक्तादिभिरतिप्रसङ्गादिति । स्यादेतत्प्रकृतिः करोति पुरुष उपभुंक्त इत्येतदाशंक्याह
अन्नकयफलुवभोगे अइप्पसंगो अचेयणं कह य । कुणइ तकं तदभावे भुंजइ य कहं अमुत्तोति ॥ १७ ॥