________________
सटीकश्रावकप्रज्ञयाख्यप्रकरणं।
दानेऽपि न प्रवर्तितव्यं । अपिशब्दाददानेऽपि । ततोऽन्नदानादेविसूचिकादयो विसूचिका मरणं अदाने प्रद्वेषतो धनहरणव्यापादनादयो न संभवन्त्यत्रान्नदानादौ किं दोषाः संभवन्त्येवेति ॥ तथा
सयमविय अपरिभोगो एतोच्चिय एवं गमणमाई वि
सच्वं न जुझाइ च्चिय दोसासंकानिवित्तीओ ॥१७२॥ [स्वयमपि चापरिभोगः अत एव एवं गमनाद्यपि । सर्व न युज्यत एव दोषाशंकानिवृत्तेः ॥ १७२॥ स्वयमपि चापरिभोगोऽन्नादेरत एवागन्तुकदोषसंभवादेव । एवं गमनाद्यपि गमनमागमनमवस्थानं सर्व न युज्यत एव दोषाशङ्कानिवृत्तेः गच्छतोऽपि कण्टकवेधादिसंभवादागच्छतोऽपि अवस्थानेऽपि गृहपातादिसंभवदर्शनादिति ॥
अणिवित्ती विहु एवं कह कायब तिभणियदोसाओ।
आलोयणं पि अवराहसंभवाओ ण जुतं ति॥१७३॥ [अनिवृत्तिरपि खलु एवं कथं कर्तव्येति भणितदोषात् । आलोचनमपि अपराधसंभवात् न युक्तमिति॥१७३॥]
अनिवृत्तिरप्येवं कथं कर्तव्येति भणितदोषादनिवृत्तित एव राजमयूरादिव्यापादनेन दोषसंभवात् । आलोचनमपि प्रागुपदिष्टं (१६७) आत्यन्तिककार्यविघ्नत्वात् किमप्येते आलोचयन्तीति चान्यापकारप्रवृत्तेरपराधसंभवान्न युक्तमेवेति ॥ उपसंहरन्नाह इय अणुभवलोगागमविरुद्धमेयं न नायसमयाणं । मइविन्भमस्स हेऊ वयणं भावत्थनिस्सारं ॥१४॥