________________
सटीकश्रावकप्रज्ञस्याख्यप्रकरणं । तम्हा पाणवहोवज्जियस्स कम्मस्स कवणहेउता।
तविरई कायवा संवररूव ति नियमेणं ॥ १५० ॥ [ तस्मात्प्राणवधोपार्जितस्य कर्मणः क्षपणहेतुत्वात् । - तद्विरतिः कर्तव्या संवररूपति नियमेन ॥ १५० ॥ .
यस्मादेवं वधहेतुकमेव तत्तस्मात्प्राणवधोपार्जितस्य कर्मणः क्षपणहेतुत्वात्तद्विरतिर्वधविरतिः कर्तव्या संवररूपेति वधविरतिविशेषणा नियमेनावश्यतयेति ॥ किं च सुहिएसु विवहविरई कह कीरइ नत्थि पावमह तेसु। पुन्नकओ वि हु फलं तब्भावे मुतिविरहाओ ॥११॥ [सुखितेष्वपि वधविरतिः किं क्रियते नास्ति पापमथ तेषु। पुण्यक्षयोऽपि फलमेव तद्भावे मुक्तिविरहात् ॥१५॥]
सुखितेष्वपि प्राणिषु वधविरतिापादननिवृत्तिः किं क्रियते भवद्भिर्नास्ति पापं क्षपणीयमथ तेषु सुखितेषु पुण्यनिमित्तत्वात्सुखस्य एतदाशङ्कयाह पुण्यक्षयो ऽपि तद्व्यापत्तिजनितः फलमेव अतस्तेष्वपि वधविरतिप्रसङ्गः कथं पुण्यक्षयः फलं तद्भावे पुण्यभावे मुक्तिविरहात् मोक्षाख्यप्रधानफलाभावात् पुण्यापुण्यक्षयनिमित्तत्वात्तस्येति । अह तं सयं चिय तओ खवेइ इयरं पि किं न एमेव। कालेणं खवइ च्चिय उवक्कमो कीरइ वहेण ॥१५२॥