SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ चेतोदूतम्. रोहन्मोहाद्विरचिततनोदेशनं वत्पसत्त राकाङ्क्षन्ती नयनसलिलोत्पीडरुद्धावकाशम॥१०५|| गाढोद्वेगप्रभवजडतायोगतो मुद्रितत्वं तत्माप्त्याशाजनितपरमानन्दतः स्मेरभावम् । आबिभ्राणा स्फुरति नियतं सांप्रतं तस्य बुद्धिः साभ्रेऽनीय स्थलकमलिनी'न प्रबुद्धा न सुप्ता ।।१०६।। आशाबद्धी गमयति दिनान् दैन्यवानेष साक्षा त्तस्य स्वामिन् ! यदि न भविता सङ्गमस्त्वत्प्रसत्तः। . स स्तोकाम्भ:स्थितशफरिकेवातिदुःखातिरका न्मीनक्षोभाच्चलकुवलयश्रीतुलामेष्यतीति ॥ १०७॥ . कोऽप्येतस्मादिह पुरवरादागतः स्यादकस्माद दृष्ट्वाऽत्यन्तं सपदि मुदितोऽत्यन्तसम्भ्रान्तवृत्तिः। सोल्लासं ते कुशलमनिशं पृच्छति स्वच्छभावः पूवाभाष्यं सुलभविपदां प्राणिनामेतदेव ॥ १०८ ॥ अथ पूर्वोक्तमपसंहरन् पञ्चदशभिः काव्यश्चित्तं प्रति श्रीगुरुराजप्रसत्तिप्रियाविषयं सन्देशसर्वस्वमुपदिशतिएवं दीव्यद्गुणजलनिधीन वर्यगाम्भीर्यभाजः पाठीनौवैश्चिरपरिचितान् श्रीगुरून् ज्ञापयित्वा । १ पाठिनां अध्ययनशीलानां शिष्याणां इनाः प्रवरास्तेषां, पाठीनानां सहस्रदंयागां मत्स्यविशेषागां च ओषैः समूहैः ॥
SR No.022055
Book TitleTattvamrut Chetodutam Jambudwip Samas
Original Sutra AuthorN/A
AuthorJinshasan Aradhak Trust
PublisherJinshasan Aradhak Trust
Publication Year2009
Total Pages184
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy