SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ चेतोदूतम्. चेतस्तस्मानवसमुदिताम्भोदवत्सर्वथा त्वं तोयोत्सर्गस्तनितमुखरो मा स्म भूर्विक्लवास्ताः ॥४३॥ अथ श्रीगुरुस्तुतिप्रस्तावनाय स्वकार्योपक्रमाय च चित्तं प्रार्थयमान आह- . गाई पूर्णा जलधय इवामेयमाहात्म्यरत्नैः स्तोतव्याः श्रीपरमगुरवः स्वान्त ! निर्णिक्तभक्त्या । अव्याक्षेपं तदनु कृपया मत्कृते त्वं यतेथा मन्दायन्ते न खलु सुहृदामभ्युपेतार्थकृत्याः ॥ ४४ ॥ चतुष्पञ्चाशता काव्यैः स्तुतिप्रकारमेव पूर्व चित्तं प्रति शिक्षयतिसर्वत्रापि प्रस्मरमहा यः परेषां हि तेज... स्तेजोभाजामपि न सहतेऽतीवतीव्रप्रतापः । सूरः सोऽपि त्रिभुवनगुरी किं महद्भिर्महाभिः प्रत्यावृत्तस्त्वयि कररुधि स्यादनल्पाभ्यसूयः ॥ ४५ ॥ मोहाम्भोधौ विषमविषयमोच्छलन्मत्स्यजाले शृङ्गाराम्भाप्रभवमदनोत्तुङ्गरगत्तरङ्गे । .. धीरत्वेन प्रभवति जनस्त्वां विना नैव कश्चि न्मोघीकर्तुं चटुलशफरोद्वर्तनपेक्षितानि ॥ ४६॥ स्वामिन् ! धन्यो भवसि न कथं विश्वमान्यो यतस्त्वं .. तत्त्वातत्त्वावगतिवशतोऽत्यन्तनिस्सङ्गचेताः । - दुःखत्याज्यानिखिलविषयांस्त्यक्तवान् पूर्वमेव ज्ञातास्वादो विपुलजघना को विहातुं समर्थः ॥४७॥
SR No.022055
Book TitleTattvamrut Chetodutam Jambudwip Samas
Original Sutra AuthorN/A
AuthorJinshasan Aradhak Trust
PublisherJinshasan Aradhak Trust
Publication Year2009
Total Pages184
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy