________________
॥ अहंम् ॥ ॥ श्रीमद्विजयकमलमूरीश्वरपादपद्मभ्यो नमः ।
चेतोदूतम् ।
( मन्दाक्रान्तावृत्तम् ) ते' जीयासुर्जगति गुरवः प्रौढपुण्यप्रभावा
भास्वद्रूपे प्रतपति भृशं यत्प्रतापे प्रतप्ताः । दीना वादीश्वरसमुदयाः कुर्वते तापशान्त्यै
स्निग्धच्छायातरुषु वसतिं. रामगिर्याश्रमेषु ॥ १ ॥ संयोगार्थी गुरुपदभुवी वल्लभायाः प्रसत्तेः
शिष्यः कश्चित् समदमिह दुरणं स्वैरचारम् । चिन्तायोगात् सुचिरमचलस्वात्मनिष्ठं मनः स्वं
वप्रैक्रीडापरिणतगजप्रेक्षणीयं ददर्श ॥ २ ॥ तस्याः साक्षादिव हुतवहादुस्सहाद्विप्रलम्भात् ।
प्राप्तोत्कर्षात् स भृशमभवद्भरिसंतापतप्तः ।
, · सर्वाभ्युदयमूलतया श्रीगुरूनेव परमदैवतं मन्यमानास्तेषां सर्वोत्कर्षेण वर्तमानतामाशीर्वादपर्व पूर्वमाह' इत्यवतरणका आदर्शपुस्तक टिप्पणीकृताऽस्ति । २. भास्वद् देदीप्यमानं रूपं यस्य पक्षे मास्वतः सूर्यस्य रूपं यस्येति तत्र । ३ आत्मनो गिरित्वारोपणात्तनिष्ठं चेतो गजत्वारोपणेन परे गिरितटे कीडया तियंग्दन्तप्रहारिंगजवर प्रेक्षणीयं दर्शनायम् ॥