SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ [१२] एसइ उज्झिअधम्मं, अंतं पंतं च सीअलं लुक्खं । अकोसिओ हओ वा, अदीणविवणमुहकमलो ॥४३ ।। इअ सोसंतो देहं, कम्मसमूहं च धिइबलसहाओ। जो मुणिपवरो एसो, तस्स अहं निचदासु म्हि ॥४४॥ धन्ना ते सप्पुरिसा, जे नवरमणुत्तरं गया मुक्खं । जम्हा ते जीवाणं, न कारणं कम्मबंधस्स ॥४५॥ अम्हे न तहा धन्ना, धन्ना पुण इत्तिएण जंतेसिं । बहु मन्नामो चरिअं, सुहासुहं धीरपुरिसाणं ॥४६ ॥ धन्ना हु बालमुणिणो, कुमारभावंमि जे उ पवइआ। निजिणिऊण अणं, दुहावहं सवलोआणं ॥४७॥ जं उजमेण सिज्झइ, कजं न मणोरहेहिं कइआवि। न हि सुत्तनरमुहे तरु-सिहराओ सयं फलं पडइ ॥४८॥ एवं जिणागमेणं, सम्मं संबोहिओ सि रे जीव ! . संयुज्झसु मा मुझसु, उजमसु सया हिअट्ठम्मि ॥४९ ।। वा परिभाविअ एअं, सबबलेणं च उज्जम काउं। सामन्न हो सुथिरो, जह पुहई चंदगुणचंदे ॥ ५० ॥ इति ॥ यतिशिक्षा पञ्चाशिका समाता
SR No.022055
Book TitleTattvamrut Chetodutam Jambudwip Samas
Original Sutra AuthorN/A
AuthorJinshasan Aradhak Trust
PublisherJinshasan Aradhak Trust
Publication Year2009
Total Pages184
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy