SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ .. 1] इअ सुहिओ वि हु तं कुणसु जीव ! सुहकारणं वरचरितं ! मा कलिकालालंबण-विमोहिओ चयसि सच्चरणं ॥ ३४ ॥ केवलकद्वेण धुवं, न सिज्झई वरचरित्तपब्मट्ठा। कट्टरहिओ वि सज्झाण-दुक्खसहिओ वि जाइ सिवं ॥३५|| अज वि जिणधम्माओ, भवम्मि बीयम्मि सिज्झई जीवो । अविराहिअसामन्नो, जहन्नओ अट्ठमभवम्मि ॥३६ ।। ता जीव ! कसझं, जइधम्मं तरसि नेव मा कुणसु । किं न कुणसि सुहसझं, उवसमरससीअलं चरणं ? ॥ ३७ ।। न हि कट्ठाओ सिद्धा, विसिट्ठकाले वि किं तु सच्चरणा ।" ता तं करेसु सम्मं, कमेण पाविहिसि सिवसम्मं . ।।३८ ।। तं पुच्विं पि हु जीवा, कमेण पत्ता सिवं चरित्ताओ । आइजिणेसरपमुहा, ता तं पि कमेण सिज्झिहिसि ॥३९ ।। जो महरिसिअणुचिन्नो, संपइ सो दुक्करो जइपहो तो। . अणुमोअसु गुणनिवहं, तेसिं चिअ भत्तिगयचित्तो ॥ ४० ॥ वसइ गिरिनिकुंजे भीसणे वा मसाणे, वणविडवितले वा सुन्नगारे व रन्ने । हरिकरिपभिईणं भेरवाणं अभीओ, सुरगिरिथिरचित्तो झाणसंताणलीणो ॥४१ ।। जत्थेक सूरो समुवेइ अत्थं, तत्थेव झाणं धरई पसत्थं । वोसहकाओ भयसंगमुक्को, रउद्दखुद्देहि अखोहणिजो ॥४२।
SR No.022055
Book TitleTattvamrut Chetodutam Jambudwip Samas
Original Sutra AuthorN/A
AuthorJinshasan Aradhak Trust
PublisherJinshasan Aradhak Trust
Publication Year2009
Total Pages184
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy