________________
[ ८ ]
जड़ परगुणगहणेण वि, गुणवंतो होसि इत्तिएणावि । ता किं न करेसि तुमं, परगुणगहणं पि रे पाव ! १ ॥ १४ ॥ जिणवयणअंजणेणं, मच्छरतिमिराई किं न अवणेसि ? | अज विजम्मि वितम्मि वि, मच्छरतिमिरंधलो भमिसि || १५|| जेहिँ दोसेहिँ अन्ने, दूससि गुणगविओ तुमं मूढ ! | ते विहु दोसाणे, किं न चयसि ? पाव ! धिडो मि ॥ १६ ॥ उवसमसुहारसेणं, सुसीअलो किं न चिट्ठसि सयावि ? | किं जीव ! कसायग्गी - पतीतदेहो सुहं लहसि ? ॥ १७ ॥ झाणे झीणकसाए, आरद्धे किं न जीव ! सिज्झिज्जा १ । आकेवलनाणं इह, ता झाणं कुणसु सन्नाणं
॥ १८ ॥
जह जह कसायविगमो, तह तह सज्झाणपगरिसं जाण ।
जह जह झाणविसोही, तह तह कम्मक्खओ होइ ॥ १९ ॥
.
सज्झाणपसायाओ, सारीरं माणसं सुहं विउलं ।
अणुहविअ कहं छडसि, जं सुहगिध्धो सि रे जीव ! ||२०|| किं केवलो न चिट्ठसि, विहुणिअ चिरकालबंधसंबंधं । कम्मपरमाणुरेणूं, सज्झायपयंडपवणेणं ?
॥ २१ ॥
बुज्झसुं रे जीव ! तुमं, मा मुज्झसु जिणमयं पि नाऊणं । जम्हा पुणरवि एसा, सामग्गी दुल्लहा जीव !
॥ २२ ॥
जइ कहमवि जीव ! तुमं, जिणधम्मं हारिऊण पडिवडिओ । पच्छाणतेणावि हु, कालेणं वि जीव ! जिणधम्मं ॥ २३ ॥