________________
॥ रत्नसार ॥ स्सओम सिद्व रसाइं। श्राहारयाकं जणगंच ते युगलद्वि निमत्तं ते यगं होइ नायव्वं भुक्ता श्राहार परि परणमन कारण ४ कर्मणो जातं कार्मजं कर्मपरिणामंच आत्म प्रदेशे सह क्षीर नीर वत् कर्मिणो विकारं कामण मिति यदुक्तं यत : ( कम्म विगारो कम्मण महि विह विचिकम्मनिप्पन्नं । सव्वेसि सरीराणां कारण भूतं मुणे यव्यं ॥) इति श्रीपांच शरीर व्याख्या परिसम्पूर्णम्॥
॥ इति श्रीरत्नसार ग्रन्थ ॥
॥ सम्पूर्णम् ॥