________________
॥ रत्नसार ॥
इति श्रर्थ.
३०३. सेनुंजे श्रीऋषभ देव पूर्व. नवाणु वार श्राव्या एतले ६६ कोडा कोडी ८५ लाख कोड़ा कोडी ४४ हजार कोडी. एतली वार ऋषभ देव सेश्रुंजे आव्या तिवारे पूर्व नवाणुं वार था, इम गुणतां केतले वरसे प्रभुजी सेत्रुंजे श्राव्या एहवूं ज्ञान विजे सूरिइम कह्युं है. इति अर्थ.
(२.३.३)
३०४. अथ पांच शरीर नो शब्दार्थ पन्नवणानी टीका मध्ये छै. उदारं प्रधानं शरीर मौदारिकं तीर्थ कर गण धर मब्चिकृत्यः तथा ऊदारिशा तिर्थेकयोजन सहश्र मानत्वात् । उदारिक वैक्रिय द्विधा सव धारणीयं उत्तर वैक्रियं यदेकं भूत्वा श्रनेकं भवति । श्रनेकं भुत्वा एकी भवति । शेष शरीर पेक्षया वृहत्प्रमाणं वैक्रियं २ आहारकं उक्तंच कथंमि समुप्पने सुयं केवलिणाविसहिलडीए । जें एच्छ अहारिधई भरणियं आकारं तंतु अत्यंत शुभ वैक्रियात् इत्याहारकं ३ अथ तेजसं सव्व
1
+ पाठान्तरे ' कोडी.
9