________________
(१३२) ॥ रत्नसार ॥ चिन्ता। गदा णश्यति पदोदकेन युग प्रधाना जठर भृत्योन्ये ॥ १॥ ___ एहवे शरीर गुणें तथा छत्तीस प्राचार्य गुणे जिहां विचरै तिहां अढी जोयण ताई मरी उपद्रव न होइ. ए भाव... उक्त. दुरगतो यतत्प्राणी धारणात्धर्म उच्यते। संयमादि दश विधः सर्वज्ञोक्तो विमुक्तये ॥
१६९. एकसौ गुणसित्तरमो प्रश्न- आत्मानं भावयतीति भावना। आत्मानं अधिकृत्य करोतीति अध्यात्मं । मन्यते जगत्तत्वं स मुनि प्रकीर्तित । सम्यक्तमेव तन्मौन्यं सम्यक्त मेवच ॥ १ ॥ योगबिंदु ग्रंथे हरिचंद सूरेण अध्यात्म भावना चतुर्दा कथिता यथा-परहित चिंता मैत्री परदुःख विनाशिनी । तथा कारुणा परसुख तुष्टी मुदिता परदोषापेक्षण मुपेक्षा ॥१॥ छद्मस्थ जीवना ध्यान कथितं अंत मुहूर्तमीत्रा ॥ चिंत्ता वच्छाण एगठ च्छुमिच्छओ ॥ मच्छाणं झाणं जोग निरोहो जिणाणंतु ॥ १ ॥ इति ध्यानं.