SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ ८४ मेयमंसबहुहड्डुकरंडयं, चम्ममित्तपच्छाइयजुवइअंगयं ॥५०॥ अशुचिमूत्रमलप्रवाहरू पकं, वान्तपित्तवसामज्जाफोफसम् । मेदमांसबहस्थिकरंडकं, चर्ममात्रप्रच्छादितयुवत्ययंगकम् ॥५०॥ मर्थ : मशुयी, भूत्र मने विष्टाना प्रवाई ३५, वमन, पित्त, नसो, यरी, भी , शेइसवाणु, मे,मांस, मने घL ELSsial કરંડીયા રૂપ, તથા ચામડી માત્ર વડે ઢાંકેલું એવું સ્ત્રીનું અંગ છે. (માટે એવા અશુચીમય દેહમાં મોહ ન પામવો એ સાર છે.) मस इमं मुत्तपुरीसमीसं, सिंघाणनेलाइअनिज्झरतं । एअं अणिच्चं किमिआण वासं, ૧૧ ૧૦ ૯ पासं नराणं मइबाहिराणं ॥५१॥ मांसलभिदं मूत्रपुरीषमिश्रं, सिंघानकश्लेष्मादिकनिर्झरत् । एतदनित्यं कृमिकानां वासः, पाशो नराणां मतिहीनानाम् ॥५१॥
SR No.022051
Book TitleSubodh Labdhi Sanchay
Original Sutra AuthorN/A
AuthorLabdhinidhan Charitable Trust
PublisherLabdhinidhan Charitable Trust
Publication Year2000
Total Pages260
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy