________________
८४
मेयमंसबहुहड्डुकरंडयं, चम्ममित्तपच्छाइयजुवइअंगयं ॥५०॥ अशुचिमूत्रमलप्रवाहरू पकं, वान्तपित्तवसामज्जाफोफसम् । मेदमांसबहस्थिकरंडकं, चर्ममात्रप्रच्छादितयुवत्ययंगकम् ॥५०॥
मर्थ : मशुयी, भूत्र मने विष्टाना प्रवाई ३५, वमन, पित्त, नसो, यरी, भी , शेइसवाणु, मे,मांस, मने घL ELSsial કરંડીયા રૂપ, તથા ચામડી માત્ર વડે ઢાંકેલું એવું સ્ત્રીનું અંગ છે. (માટે એવા અશુચીમય દેહમાં મોહ ન પામવો એ સાર છે.)
मस इमं मुत्तपुरीसमीसं, सिंघाणनेलाइअनिज्झरतं । एअं अणिच्चं किमिआण वासं, ૧૧ ૧૦ ૯
पासं नराणं मइबाहिराणं ॥५१॥ मांसलभिदं मूत्रपुरीषमिश्रं, सिंघानकश्लेष्मादिकनिर्झरत् । एतदनित्यं कृमिकानां वासः, पाशो नराणां मतिहीनानाम् ॥५१॥