SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ २०७ अहवा सव्चिअ वीअ,-रायवयणाणुसारि जं सुकडं । 10. १२ १० ११ कालत्तएवि तिविहं, अणुमोएमो तयं सबं ॥५८॥ अथवा सर्वमेव वीत-रागवचनाऽनुसारि यत्सुकृतम् । कालत्रयेऽपित्रिविध-मनुमन्यावहे तत्सर्वम् ॥५८॥ અર્થ અથવા વીતરાગવચનને અનુસાર જે સર્વ સુકૃત ત્રણે F i यु होय ते ३ प्रारे (मन, वयन, मने आयामे २री) અનુમોદીએ છીએ. सुहपरिणामो निच्चं, चउसरणगमाइ आयरं जीयो । कुसलपयडीउ बंघड़, बद्धाउ सुहाणुबंघाउ ॥५९॥ शुभपरिणामो नित्यं, चतुःशरणगमाद्याचरंजीवः । कुशलप्रकृतीर्बजाति, बद्धास्तुशुभाऽनुबन्धाः ॥ ५९॥ અર્થ: નિરંતર શુભ પરિણામવાળો જીવ ચાર શરણની પ્રાપ્તિ આદિને આચરતો પુચ પ્રકૃતિઓને બાંધે છે અને (અશુભ) બાંધેલીને શુભ અનુબંઘવાણી કરે છે.
SR No.022051
Book TitleSubodh Labdhi Sanchay
Original Sutra AuthorN/A
AuthorLabdhinidhan Charitable Trust
PublisherLabdhinidhan Charitable Trust
Publication Year2000
Total Pages260
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy