________________
१२८
सप्तविंशतिगुणैरेतै, र्यो विभूषितः साधुः ।
तं प्रणमय भक्तिमरेण हृदयेन रे जीव ! ॥ ३०॥
અર્થ : પૂર્વોક્ત સત્તાવીશ ગુણે કરીને જે સાધુ વિભૂષિત હોય, તેને રે જીવ ! તું બહુ ભક્તિવાળા હૃદયે કરીને નમસ્કાર કર. श्रावकना एकवीश गुण
૨
४
૫
धम्मरयणस्स जुग्गो, अक्खुद्दो रूववं पगइसोमो ।
૧
८
૯
૧૦
૧૧
लोगप्पिओ अकूरो, भीरू असढो सुदक्खिन्नो ॥३१॥ धर्मरत्नस्य योग्यो, ऽक्षुद्रो रूपवान् प्रकृतिसौम्यः । लोकप्रियोऽक्रूरो, भीरुरशठः सुदाक्षिण्यः ॥ ३१ ॥
૧૨ ૧૩
૧૪
૧૫
૧૬
૧૭
लज्जालू अ दयालू, मज्झत्थो सोमदिट्टि गुणरागी ।
૧૮
૧૯
૨૦
૨૧
सक्कुह सुपक्खजुत्तो, सुदीहदंसी विसेसन्नू ॥३२॥
लज्जालुश्च दयालु, र्मध्यस्थ: सौम्यद्दष्टिर्गुणरागी । सत्कथकः सुपक्षयुक्तः, सुदीर्घदर्शी विशेषज्ञः ॥३२॥