________________
१ २ ३ ४ ५ ६ ७ ८ ९ १० अन्नाण कोह मय माण, लोह माया रई य अरई य । ૧૧ ૧૨ ૧૩ ૧૪ ૧૫ ૧૭ ૧૬ निद्दा सोअ अलियवयण, चोरिआ मच्छर भया य ॥४॥
अज्ञान क्रोध मद मान, लोभ माया रति चारतिश्च । निद्रा शोकालिकवचन, चौरिकामत्सर भयानिच ॥४॥
૧૮ ૧૯ ૨૦ ૨૧ ૨૫ ૨૦ ૨૨ ૨૩ पाणिवह पेम कीलापसंग हासा य जस्स ए दोसा।
૨૪ ૨૬ ૨૭. ૩૦ ૨૯ ૨૦ अट्टारसवि पणट्टा, नमामि देवाहिदेवं तं ॥५॥ प्राणिवघ प्रेम क्रीडाप्रसंग, हासाश्च यस्यैते दोषाः । अष्टादशापि प्रणष्टा, नमामि देवाधिदेवं तम् ॥५॥
मर्थ : मशान, लोध, भ६, मन, सोम, माया, रति, मरति, निद्रा, शोध, मसत्य वयन, योरी, मत्सर, भय, प्राविध (જીવહિંસા) પ્રેમ, ક્રીડાપ્રસંગ અને હાસ્ય; એ અઢાર દૂષણો પણ જેનામાંથી નાશ પામ્યાં છે તે દેવાધિદેવને હું નમસ્કાર કરું છું.
धर्म स्वरूप
सवाओवि नईओ, कमेण जह सायरंमि निवडंति । तह भगवई अहिंसं, सब्बे घम्मा समिलंति ॥६॥
- ૮
૯
૧૦
૧૧
૧૨
૧૩