________________
૧૫૩
ધર્મસંગ્રહ ભાગ-૫ | દ્વિતીય અધિકાર | શ્લોક-૬૪ टी :__'मध्याह्न' मध्याह्नकाले, 'चः' पुनरर्थे, पूर्वोक्तविधिना विशिष्य च प्रधानशाल्योदनादिनिष्पन्नविशेषरसवतीढौकनादिना द्वितीयवारमित्यर्थः, 'अर्चा' पूजा श्रावकाधिकारप्रस्तावाज्जिनपूजा विशेषतो गृहिधर्मो भवतीत्यन्वयः, एवमग्रेऽपि, तथा सत्पात्रं साध्वादि, तस्मिन्, दानपूर्व-दानं दत्त्वेत्यर्थः, 'भोजनम्' अभ्यवहरणम् 'तुः' एवकारार्थस्ततः सत्पात्रदानपूर्वमेव भोजनमिति निष्कर्षः, अन्वयस्तूक्त एव, अत्र च भोजनमित्यनुवादः, माध्याह्निकपूजाभोजनयोश्च न कालनियमः, तीव्रबुभुक्षोर्हि बुभुक्षाकालो भोजनकाल इति रूढेमध्याह्नादर्वागपि गृहीतं प्रत्याख्यानं तीरयित्वा देवपूजापूर्वकं भोजनं कुर्वन्न दुष्यति अत्र चायं विधिः-भोजनवेलायां साधूनिमन्त्र्य तैः सह गृहमायाति, स्वयमागच्छतो वा मुनीन् दृष्ट्वा सम्मुखं गमनादिकं करोति, साधूनां हि प्रतिपत्तिपूर्वकं प्रतिलम्भनं न्याय्यं श्रावकाणाम्, सा चेत्थं योगशास्त्रे"अभ्युत्थानं तदाऽऽलोकेऽभियानं च तदागमे । शिरस्यञ्जलिसंश्लेषः, स्वयमासनढौकनम् ।।१।।" 'आसनाभिग्रहो भक्त्या, वन्दना पर्युपासनम् । तद्यानेऽनुगमश्चेति, प्रतिपत्तिरियं गुरोः ।।२।।" [३-१२५-६] दिनकृत्येऽपि“आसणेण निमंतेत्ता, तओ परिअणसंजुओ । वंदए मुणिणो ताहे, खंताइगुणसंजुए ।।१।।" [श्राद्धदिनकृत्ये १७३]
एवं प्रतिपत्तिं विधाय सविनयं संविग्नाऽसंविग्नभावितक्षेत्रं १ सुभिक्षदुर्भिक्षादिकालं २ सुलभदुर्लभादि देयं च द्रव्यं ३ विचार्य आचार्योपाध्यायगीतार्थतपस्विबालवृद्धग्लानसहाऽसहादिपुरुषाद्यपेक्षया च स्पर्धामहत्त्वमत्सरस्नेहलज्जाभयदाक्षिण्यपरानुवर्त्तनाप्रत्युपकारेच्छामायाविलम्बाऽनादरविप्रियोक्तिपश्चात्तापदीनाननादिदोषवर्जमेकान्तात्मानुग्रहबुद्ध्या द्विचत्वारिंशद्भिक्षादोषाद्यदूषितं निःशेषनिजान्न-- पानवस्त्रादे जनाद्यनुक्रमेण स्वयं दानं दत्ते दापयति वा पार्श्वे स्थित्वा भार्यादिपावा॑द् । यतो दिनकृत्ये
"देसं खित्तं तु जाणित्ता, अवत्थं पुरिसं तहा । विज्जुव्व रोगिअस्सेव, तओ किरिअं पउंजए ।।१।।" [श्राद्धदिनकृत्ये १७४]
देशं मगधाऽवन्त्यादि साधुविहारयोग्यायोग्यरूपम् १, क्षेत्रं संविग्नैर्भावितमभावितं वा, तुशब्दात् द्रव्यमिदं सुलभं दुर्लभं वा, अवस्था सुभिक्षदुर्भिक्षादिकाम्, पुरुषमाचार्योपाध्यायबालवृद्धग्लान