________________
धर्भसंग्रह भाग-५/द्वितीय मधिर| Res-93
૧૨૧ ___ कालविरुद्धं त्वेवं-शीततॊ हिमालयपरिसरे, ग्रीष्मत्ततॊ मरौ, वर्षासु अपरदक्षिणसमुद्रपर्यन्तभूभागेषु, महारण्ये यामिनीमुखवेलायां वा प्रस्थानम्, तथा फाल्गुनमासाद्यनन्तरं तिलपीलनम्, तद्व्यवसायादि, वर्षासु वा पत्रशाकग्रहणादि ज्ञेयम् २ ।
राजविरुद्धं च राज्ञः सम्मतानामसम्माननम्, राज्ञोऽसम्मतानां सङ्गतिः, वैरिस्थानेषु लोभाद् गतिर्वैरिस्थानागतैः सह व्यवहारादि, राजदेयभागशुल्कादिखण्डनमित्यादि ३ ।
लोकविरुद्धं तु लोकस्य निन्दा विशिष्यस्य च गुणसमृद्धस्येयम्, आत्मोत्कर्षश्च, यतः“परपरिभवपरिवादादात्मोत्कर्षाच्च बध्यते कर्म । नीचैर्गोत्रं प्रतिभवमनेकभवकोटिदुर्मोचम् ।।१।।" [प्रशमरतो १००]
तथा ऋजूनामुपहासः, गुणवत्सु मत्सरः, कृतघ्नत्वं च, बहुजनविरुद्धैः सह सङ्गतिः, जनमान्यानामवज्ञा, धर्मिणां स्वजनानां वा व्यसने तोषः, शक्तौ तदप्रतिकारो, देशाधुचिताचारलङ्घनम्, वित्ताद्यननुसारेणात्युद्भटातिमलिनवेषादिकरणम्, एवमादिलोकविरुद्धमिहाप्यपकीर्त्यादिकृत्, यदाह वाचकमुख्यः“लोकः खल्वाधारः, सर्वेषां धर्मचारिणां यस्मात् । तस्माल्लोकविरुद्धं, धर्मविरुद्धं च संत्याज्यम् ।।१।।" [प्रशमरतौ १३१] तत्त्यागे च जनानुरागस्वधर्मनिर्वाहरूपो गुणः । आह च"एआइँ परिहरंतो, सव्वस्स जणस्स वल्लहो होइ । जणवल्लहत्तणं पुण, नरस्स सम्मत्ततरुबीयं ।।१।।" इति ४ ।
अथ धर्मविरुद्धं चैवं-मिथ्यात्वकृत्यम्, निर्दयं गवादेस्ताडनबन्धनादि, निराधारं यूकादेरातपे च मत्कुणादेः क्षेपः, शीर्षे महाककतक्षेपः, लिक्षास्फोटनादि, उष्णकाले त्रिः शेषकाले च द्विदृढबृहद्गलनकेन सखारादिसत्यापनादियुक्त्या जलगालने धान्येन्धनशाकताम्बूलफलादिशोधनादौ च सम्यगप्रवृत्तिः । अक्षतपूगखारिकवालुओलिफलकादेर्मुखे क्षेपः नालकेन धारया वा जलादिपानम्, रन्धनखण्डनपेषणघर्षणमलमूत्रश्लेष्मगण्डूषादिजलताम्बूलत्यागादौ सम्यगयतना, धर्मकर्मण्यनादरो, देवगुरुसार्मिषु विद्वेषश्चेत्यादि । तथा देवगुरुसाधारणद्रव्यपरिभोगो, निर्द्धर्मसंसर्गो, धार्मिकोपहासः, कषायबाहुल्यम्, बहुदोषः क्रयविक्रयः, खरकर्मसु पापमयाधिकारादौ च प्रवृत्तिरेवमादि धर्मविरुद्धम्, देशादिविरुद्धानामपि धर्मवता आचरणे धर्मनिन्दोपपत्तेधर्मविरुद्धतैव ५ तदेवं पञ्चविधं विरुद्धं श्राद्धेन परिहार्यमिति देशादिविरुद्धत्यागः । तथोचितस्योचितकार्यस्याचरणं-करणम् उचिताचरणम्, तच्च पित्रादिविषयं नवविधम्, इहापि