________________
धर्मसंग्रह लाग-४ | द्वितीय अधिवा / PAIS-५० _ “जापस्त्रिविधो-मानसोपांशुभाष्यभेदात् तत्र मानसो मनोमात्रवृत्तिनिर्वृत्तिः स्वसंवेद्यः, उपांशुस्तु परैरश्रूयमाणोऽन्तःसञ्जल्परूपः, यस्तु परैः श्रूयते स भाष्यः, अयं यथाक्रममुत्तममध्यमाऽधमसिद्धिषु शान्तिपुष्ट्यभिचारादिरूपासु नियोज्यः, मानसस्य यत्नसाध्यत्वाद् भाष्यस्याधमसिद्धिफलत्वादुपांशोः साधारणत्वादिति, नमस्कारस्य पञ्चपदीं नवपदीं वाऽनानुपूर्वीमपि चित्तैकाग्र्यार्थं गणयेत्, तस्य च प्रत्येकमेकैकाक्षरपदाद्यपि परावृत्त्य(वर्त्य), स च प्रकारो योगशास्त्राष्टमप्रकाशाद् ज्ञेयः, तथा –
“मन्त्रः प्रणवपूर्वोऽयं, फलमैहिकमिच्छुभिः । ध्येयः प्रणवहीनस्तु, निर्वाणपदकाङ्क्षिभिः ।।१।।" [८१७१] एवं च विधिना जापो विधेयः, जापादेश्च बहुफलत्वात्, यतः“पूजाकोटिसमं स्तोत्रं, स्तोत्रकोटिसमो जपः । जपकोटिसमं ध्यानं, ध्यानकोटिसमो लयः ।।१।।"
ध्यानसिद्ध्यै च जिनजन्मभूम्यादिरूपं तीर्थमन्यद्वा स्वास्थ्यहेतुं विविक्तस्थानाद्याश्रयेत्, यदुक्तं . ध्यानशतके “निच्चं चिअ जुवइपसूनपुंसगकुसीलवज्जिअं जइणो । ठाणं विअणं भणिअं, विसेसओ झाणकालंमि ।।१।। थिरकयजोगाणं पुण, मुणीण झाणेसु निच्चलमणाणं । गामंमि जणाइण्णे, सुण्णे रण्णे व न विसेसो ।।२।। तो जत्थ समाहाणं, होइ मणोवयणकायजोगाणं । भूओवरोहरहिओ, सो देसो झायमाणस्स ।।३।। कालोऽवि सुच्चिअ जहिं, जोगसमाहाणमुत्तमं लहइ । नउ दिवसनिसावेलाइ, नियमणं झाइणो भणिअं ।।४।।" [गा. ३५-८] इत्यादि । नमस्कारश्चात्रामुत्र चात्यन्तगुणकृत्, यतो महानिशीथे - "नासेइ चोरसावयविसहरजलजलणबंधणभयाइं । चिंतिज्जतो रक्खसरणरायभयाइं भावेणं ।।१।।
अन्यत्रापि'जाएवि जो पढिज्जइ, जेणं जायस्स होइ फलरिद्धी । अवसाणेवि पढिज्जइ, जेण मओ सुम्गइं जाई ।।१।।