________________
ધર્મસંગ્રહ ભાગ-૪ / દ્વિતીય અધિકાર | શ્લોક-૧
૧૨૧ जितभया अप्येत एव नान्य इति प्रतिपादयितुमुपसंहरनाह-'नमो जिणाणं जियभयाणं', नमो जिनेभ्यो, जितभयेभ्यः, नमः पूर्ववत् जिना इति च, 'जितभयाः' भवप्रपञ्चनिवृत्तेः क्षपितभयाः ।
तदेवं 'सव्वण्णूणं सव्वदरिसीणं' इत्यत आरभ्य 'नमो जिणाणं जिअभयाणमित्येवमन्तस्त्रिभिरालापकैः प्रधानगुणापरिक्षयप्रधानफलावाप्तिरूपा सम्पन्नवमी । अत्र स्तुतिप्रभावान्न पौनरुक्त्यशङ्का करणीया, यदाहुः“सज्झायझाणतवओसहेसु उवएसथुइपयाणेसु । सतगुणकित्तणेसु अ, न होंति पुणरुत्तदोसा उ ।।१।।" [आव. नि. १५१८] एताभिर्नवभिः सम्पद्भिः प्रणिपातदण्डक उच्यते, तत्पाठानन्तरं प्रणिपातकरणात् । [सङ्घाचारवृत्तौ तु आदावन्ते च त्रीन् वारान् प्रणिपातः कर्त्तव्य उक्तः, तथा च तद्ग्रन्थः-'कह नमंति सीसं?, 'सिरपंचमेणं काएण'मित्याचाराङ्गचूर्णिवचनात्पञ्चाङ्गप्रणामं कुर्वता ‘तिक्खुत्तो मुद्धाणं धरणीतलंसि निवेसेइ', इत्यागमात्त्रीन् वारान् शिरसा भूमिं स्पृष्ट्वा भूनिहितजानुना करधृतयोगमुद्रया शक्रस्तवदण्डको भणनीयः तदन्ते च पूर्ववत्प्रणामः कार्य इति (प. १३२)] जिनजन्मादिषु स्वविमानेषु तीर्थप्रवृत्तेः पूर्वमपि शक्रोऽनेन भगवतः स्तोतीति शक्रस्तवोऽप्युच्यते, अयं च प्रायेण भावार्हद्विषयो, भावार्हदध्यारोपाच्च स्थापनार्हतामपि पुरः पठ्यमानो न दोषाय । “तित्तीसं च पयाई, नव संपय वण्ण दुसयबासठ्ठा । .... भावजिणत्थयरूवो, अहिगारो एस पढमोत्ति ।।१।।" अतोऽनन्तरं त्रिकालवर्तिद्रव्याहद्वन्दनार्थमिमां गाथां पूर्वाचार्याः पठन्ति"जे य अईया सिद्धा, जे य भविस्संतणागए काले ।
संपइ य वट्टमाणा, सव्वे तिविहेण वंदामि ।।१।।" कण्ठ्या । टोडार्थ :
साम्प्रतं ..... कण्ठ्या । वे अयोत्सin Eषवर्डन माटे माथायने ४ छ - “१. घो31५, २. सतोप, 3. स्मोप, मीतोष, ४. मालासोप, ५. शवहिप, . पोष, ७. निष, ८. संयुत्तरोप, ८. स्तनोष, १०. दीप, ११. संयतोष, १२. पालोष, १3. पायसदोष, १४. पित्यदोष, ||१|| १५. शि२५नहोष, ११. भूष, १७. अंगुली माटोप, १८. पारुहोप, १८. पेडोप-ali २तल ५२, उत्सारित पारपामा स्तुति." ॥२॥ (मावश्य:निवृत्ति १५४६-७) ૧ અશ્વની જેમ વિષમપાદ એ “ઘોડગદોષ' છે. ૨ વાયુથી હણાયેલી લતાની જેમ કંપ્યમાન