________________
धर्मसंग्रह भाग - 3 / द्वितीय अधिकार | श्लोड-34
श्लोक :
अन्वयार्थ :
शरीराद्यर्थविकलो- शरीर आहिना प्रयोजन विकल, यो दण्डः = =व उपमर्द, जनैः लोडी वडे, क्रियते = १२५ छे, सोऽनर्थदण्डः = ते अनर्थ छे. तत्त्यागस्तार्त्तीयीकं गुणव्रतम् = तेनो त्याग त्रीभुं गुणवत
. 113411
शरीराद्यर्थविकलो, यो दण्डः क्रियते जनैः । सोऽनर्थदण्डस्तत्त्यागस्तार्त्तीयीकं गुणव्रतम् ।। ३५ ।।
શ્લોકાર્થ
શરીર આદિના પ્રયોજન વિકલ જે દંડ=જીવ ઉપમર્દ, લોક વડે કરાય છે તે અનર્થદંડ છે. તેનો त्याग भीं गुएावत छे. ॥३५॥
-:
टीडा :
. शरीरं देह आदिशब्दात् क्षेत्रवास्तुधनधान्यपरिजनादिपरिग्रहस्तद्विषयो योऽर्थः = प्रयोजनं तेन विकलो = रहितो - निष्प्रयोजन इत्यर्थः, 'यो' 'दण्डः' दण्ड्यते पापकर्मणा लुप्यते येन स दण्डः भूतोपमर्दः, 'जनैः' मुग्धलोकैः ‘क्रियते' विधीयते 'सोऽनर्थदण्डः ' निष्कारणभूतोपमर्द्दलक्षणो दण्ड इतियावत्, 'तत्त्यागः' तत्परिहारः 'तार्तीयीकं' तृतीयमेव तार्तीयीकं स्वार्थे टीकण्प्रत्ययः, गुणव्रतं भवतीत्यक्षरार्थः ।
ટીકાર્ય
भावार्थस्त्वयम् - य - यः स्वस्वीयस्वजनादिनिमित्तं विधीयमानो भूतोपमर्दः सोऽर्थदण्डः सप्रयोजन इतियावत्, प्रयोजनं च येन विना गार्हस्थ्यं प्रतिपालयितुं न शक्यते, सोऽर्थदण्डः, विपरीतस्त्वनर्थदण्ड इति । यदाह
4
"जं इंदियसयणाई, पडुच्च पावं करेज्ज सो होई ।
अत्थे दंडो इत्तो, अन्नो उ अणत्थदंडोत्ति ।। १ ।। " [ सम्बोधप्र. श्राद्ध. ९८ ] ।। ३५ ।।
:
1
शरीरे
अणत्थदंडोत्ति ।। " शरीर = हेड, आहि शब्दथी क्षेत्र, वास्तु, धन, धान्य, परिन्नाहितुं ग्रहग छे. तेना विषयवाजो ने अर्थ=प्रयोनन, तेनाथी विट्ठल रहित अर्थात् निष्प्रयोभन, ने is= ભૂતઉપમર્દ, મુગ્ધ લોકો વડે કરાય છે.
‘દંડ' શબ્દની વ્યુત્પત્તિ બતાવે છે
પાપકર્મથી દંડાય છે=લેપાય છે જેના વડે તે દંડ ભૂતઉપમર્દ છે. અને તેવો દંડ તે અનર્થદંડ
1