________________
૨૬
धर्भसंग्रह भाग-31द्वितीय मधिर| CIS-32-33-3४
"गूढसिरसंधिपव्वं, समभंगमहीर(रु)गं च छिन्नरुहं । साहारणं सरीरं, तव्विवरीअं च पत्तेअं ।।१।।" [जीवाभिगम सू. जीवविचार प्र. गा. १२] एवंलक्षणयुक्ता अन्येऽपि अनन्तकायाः स्युस्ते हेयाः । यतः - "चत्वारो नरकद्वाराः, प्रथमं रात्रिभोजनम् । परस्त्रीसङ्गमश्चैव, सन्धानानन्तकायिके ।।१।।"
अनन्तकायिकमन्यदप्यभक्ष्यं चाचित्तीभूतमपि परिहार्यम्, निःशूकतालौल्यवृद्ध्यादिदोषसंभवात्, परम्परया सचित्ततद्ग्रहणप्रसङ्गाच्च । यथोक्तम् - "इक्केण कयमकज्जं, करेइ तप्पच्चया पुणो अन्नो । सायाबहुलपरंपर वुच्छेओ संजमतवाणं ।।१।।" [पञ्चवस्तुक ५९१] “अत एवोत्कालितसेल्लरक-राद्धार्द्रकसूरणवृन्ताकादि प्रासुकमपि सर्वं वर्म्यम्, मूलकस्तु पञ्चाङ्गोऽपि त्याज्यः, सुण्ठ्यादि तु नामस्वादभेदादिना कल्पते" । इति श्राद्धविधिवृत्तौ [प. ४२ए] १८ ।
तथा 'वृन्ताकं' निद्राबाहुल्यमदनोद्दीपनादिदोषपोषकत्वात् त्याज्यम्, पठन्ति च परेऽपि“यस्तु वृन्ताककालिङ्गमूलकानां च भक्षकः । अन्तकाले स मूढात्मा, न स्मरिष्यति मां प्रिये! ।।१।।" [शिवपुराण] इति १९ । तथा चलितो-विनष्टो रसः स्वाद उपलक्षणत्वाद्वर्णादिर्यस्य तच्चलितरसम्, कुथितान्नपर्युषितद्विदल- ' पूपिकादिकेवलजलराद्धकूराद्यनेकजन्तुसंसक्तत्वात्, पुष्पितौदनपक्वान्नादि दिनद्वयातीतदध्याद्यपि च, तत्र-पक्वान्नाद्याश्रित्य चैवमुक्तम् - “वासासु पनरदिवसं, सिउण्हकालेसु मास दिणवीसं । उग्गाहिमं जईणं, कप्पई आरब्भ पढमदिणा ।।१।।" केचित्त्वस्या गाथाया अलभ्यमानस्थानत्वं वदन्तो यावद् गन्धरसादिना न विनश्यति तावदवगाहिमं शुध्यतीत्याहुः । दिनद्वयातीते दध्यपि जीवसंसक्तिर्यथा - "जइ मुग्गमासमाई, विदलं कच्चंमि गोरसे पडइ । ता तसजीवुप्पत्ति, भणंति दहिएवि दुदिणुवरिं ।।१।।" हारिभद्रदशवैकालिकवृत्तावपि-"रसजास्तक्रारनालदधितीमनादिषु पायुकृम्याकृतयोऽतिसूक्ष्मा भवन्ति [४/ १/प. १४१] इति । “दध्यहतियातीतम्" [योगशास्त्रे ३/७] इति हैममपि वचः २० । . तथा तुच्छम्-असारं, पुष्पं च फलं च ते आदी यस्य तत्पुष्प-फलादि, 'चः' समुच्चये, आदिशब्दान्मूल