________________
૧૪
धर्भसंग्रह भाग-3 / द्वितीय मधिजार | Cो5-32-33-3४
श्लोक:
चतुर्विकृतयो निन्द्या, उदुम्बरकपञ्चकम् । हिमं विषं च करका, मृज्जाती रात्रिभोजनम् ।।३२ ।। बहुबीजाऽज्ञातफले, सन्धानानन्तकायिके । वृन्ताकं चलितरसं, तुच्छं पुष्पफलादि च ।।३३।। आमगोरससंपृक्तद्विदलं चेति वर्जयेत् ।
द्वाविंशतिमभक्ष्याणि, जैनधर्माधिवासितः ।।३४।। त्रिभिर्विशेषकम् ।। मन्वयार्थ :
निन्द्या चतुर्विकृतयो-निन्ध मेवी यार विईमो, उदुम्बरकपञ्चकम्=G६५२५३, हिमं विषं च करका, मुज्जाती रात्रिभोजनम् [, विष, भने , भृती , निमोन, बहुबीजऽज्ञातफले पी०४ सने सात, सन्धानानन्तकायिकेसंधान सने सताय, वृन्ताकं गए, चलितरसं-यतितरस, तुच्छं पुष्पफलादि-तु२७ पुष्पला, चसने, आमगोरससंपृक्तद्विदलं मामगारससंयुत CERTAL दूध-लीथी युत मे CEO, इतिथे द्वाविंशतिमभक्ष्याणि=भावीश समक्ष्यनी, जैनधर्माधिवासितःहैन धर्म आदिवासित श्राप, वर्जयेत्=पन ४२. 13२-33-3४॥ दोहार्थ :
निन्ध मेवी यार विरामो, हुम्रपंयs, हिम, विष, 5A, भृrnch, सिमोशन, जणी, અજ્ઞાત ફલ સન્ધાન અને અનંતકાય, રીંગણ, ચલિતરસ, તુચ્છ પુષ્પફલાદિ અને કાચા દૂધદહીંથી યુક્ત એવું દ્વિદળ એ પ્રકારનાં બાવીશ અભક્ષ્યનો જૈનધર્મ અધિવાસિત શ્રાવક વર્જન
रे. |32-33-3४।। टी। :
जैनधर्मेणार्हद्धर्मेणाऽधिवासितो=भावितात्मा पुमान् ‘द्वाविंशतिं' द्वाविंशतिसङ्ख्याकानि 'अभक्ष्याणि' भोक्तुमनर्हाणि 'वर्जयेत्' त्यजेदिति तृतीयश्लोकान्तेन सम्बन्धः, तानेवाह-'चतुर्विकृतय' इति चतुरवयवा विकृतयश्चतुर्विकृतयः, शाकपार्थिवादित्वात्समासः, कीदृश्यस्ताः? निन्द्याः' सकलशिष्टजननिन्दाविषया मद्यमांसमधुनवनीतलक्षणा इत्यर्थः, तद्वर्णानेकजीवमूर्च्छनात्, तथा चाहुः“मज्जे महुंमि मंसंमी, नवनीए चउत्थए । उप्पज्जंति चयंति अ, तव्वण्णा तत्थ जंतुणो ।।१।।" [सम्बोधप्र. श्रा. ७६]