________________
धर्भसंग्रह भाग-31द्वितीय मधिRICोs-५०
૨૨૩
सचेतनत्वात्तस्य, कटाहं त्वचेतनत्वाद् भक्षयिष्यामीतिधिया पक्वं खजूरादिफलं मुखे प्रक्षिपतः सचित्तव कस्य सचित्तप्रतिबद्धाहारो द्वितीयः २ । • सम्मिश्रः-अर्द्धपरिणतजलादिराईकदाडिमबीजपूरकचिर्भटिकादिमिश्रपूरणादिर्वा तिलमिश्रो यवधानादिर्वा, एतदाहारोऽप्यनाभोगाऽतिक्रमादिनाऽतिचारः अथवा सम्भवत्सचित्तावयवस्या-पक्वकणिक्कादेः पिष्टत्वादिनाअचेतनमितिबुद्ध्याऽऽहारः सम्मिश्राहारो व्रतसापेक्षत्वादतिचार इति तृतीयः ३ ।
अभिषवः-सुरासौवीरकादिरांसप्रकारखण्डादिर्वा सुरामध्वाद्यभिस्यन्दिवृष्यद्रव्योपयोगो वा, अयमपि सावद्याहारव कस्यानाभोगादिनाऽतिचार इति चतुर्थः ४ ।
तथा दुष्पक्वः-अर्द्धस्विन्नपृथुकतन्दुलयवगोधूमस्थूलमण्डककङ्कडुकफलादिरैहिकप्रत्यवायकारी यावता चांशेन सचित्तस्तावता परलोकमप्युपहन्ति । पृथुकादेर्दुष्पक्वतया संभवत्सचेतनावयवत्वात्पक्वत्वेनाचेतन इति भुज्जानस्यातिचार इति पञ्चमः ५ ।
केचित्त्वपक्वाहारमप्यतिचारत्वेन वर्णयन्ति, अपक्वं च यदग्निनाऽसंस्कृतम्, एष च सचित्ताहारे प्रथमातिचारेऽन्तर्भवति तुच्छौषधिभक्षणमपि केचीदतिचारमाहुः, तुच्छौषधयश्च मुद्गादिकोमलशिम्बीरूपाः, ताश्च यदि सचित्तास्तदा सचित्तातिचार एवान्तर्भवन्ति, अथाग्निपाकादिनाऽचित्तास्तर्हि को दोषः? इति, एवं रात्रिभोजनमद्यादिनिवृत्तिष्वपि अनाभोगाऽतिक्रमादिभिरतिचारा भावनीयाः । इत्थमतिचारव्याख्यानं तत्त्वार्थवृत्त्याद्यनुसारेण ज्ञेयम् ।
आवश्यकपञ्चाशकवृत्त्यादिषु तु अपक्व-दुष्पक्व-तुच्छौषधिभक्षणस्य क्रमेण तृतीयाद्यतिचारत्वं दर्शितम् । तत्राक्षेपपरिहारावित्थम् -
“नन्वपक्वौषधयो यदि सचेतनास्तदा सचित्तमित्याद्यपदेनैवोक्तार्थत्वात्पुनर्वचनमसङ्गतम्, अथाचेतनास्तदा कोऽतिचारो ? निरवद्यत्वात्तद्भक्षणस्येति, सत्यम्, किन्त्वाद्यावतीचारौ सचेतनकन्दफलादिविषयावितरे तु शाल्याद्योषधिविषया इति विषयकृतो भेदः, अत एव मूलसूत्रे “अप्पउलिओसह(हि)भक्खणया" [आवश्यक प्रत्याख्यान-सू०, उपासकदशाङ्ग सू०७] इत्याद्युक्तम्, ततोऽनाभोगाऽतिक्रमादिनाऽपक्वौषधिभक्षणमतिचारः, अथवा कणिक्कादेरपक्वतया सम्भवत्सचित्तावयवस्य पिष्टत्वादिनाऽचेतनमिदमितिबुद्ध्या भक्षणं व्रतसापेक्षत्वादतिचारः" । [पञ्चाशकटीका १/२२ प. १९] दुष्पक्वौषधिभक्षणभावना तु पूर्वोक्तैव ।
तुच्छौषधिभक्षणे त्वित्थम्-“ननु तुच्छौषधयोऽपक्वा दुष्पक्वाः सम्यक्पक्वा वा स्युः? यदाऽऽद्यौ पक्षौ तदा तृतीय-चतुर्थातिचाराभ्यामेवास्योक्तत्वात्पुनरुक्तत्वदोषः, अथ सम्यक्पक्वास्तदा निरवद्यत्वादेव काऽतिचारता तद्भक्षणस्येति?, सत्यम्, किन्तु यथाऽऽद्यद्वयस्योत्तरद्वयस्य च सचित्तत्वे समानेऽप्यनोषध्योषधिकृतो विशेषः, एवमस्य सचेतनौषधित्वाभ्यां समानत्वेऽप्यतुच्छ-तुच्छत्वकृतो विशेषो दृश्यः तत्र च कोमलमुद्गादि