________________
૨૨૨
धर्भसंग्रह भाग-31द्वितीय मधिकार|RCोs-40
सवतर1िs:
अथ द्वितीयगुणव्रतस्य भोगोपभोगपरिमाणरूपस्यातिचारानाह - सवतरशिक्षार्थ :
હવે ભોગપભોગ પરિમાણરૂપ બીજાગુણવ્રતના અતિચારોને કહે છે – Acts :
सचित्तस्तत्प्रतिबद्धः, संमिश्रोऽभिषवस्तथा ।
दुष्पक्वाहार इत्येते, द्वैतीयीके गुणव्रते ।।५० ।। सन्वयार्थ :
सचित्तः सथित, तत्प्रतिबद्धः=dनी साथे प्रतिसयितनी साथे प्रतिबद्ध, संमिश्रः संमिश्र, अभिषवः समिषव, तथा साने, दुष्पक्वाहार-दुष्पच माहार, इत्येते थे, द्वैतीयीके गुणव्रतेजी ગુણવ્રતના અતિચારો છે. i૫ | RCोडार्थ:
સચિત, સચિત્તની સાથે પ્રતિબદ્ધ, સંમિશ્ર, અભિષવ અને દુષ્પક્વ આહાર એ બીજા ગુણવતના मतिया छ. I1400 टीडा:___ सह चित्तेन चेतनया वर्त्तते यः स सचित्तः, तेन सचित्तेन प्रतिबद्धः सम्बद्धस्तत्प्रतिबद्धः, सचित्तेन मिश्रः सबलः संमिश्रः, अभिषवः अनेकद्रव्यसन्धाननिष्पन्नः, दुष्पक्वो-मन्दपक्वः स चासावाहारश्चेत्यतिचाराः 'द्वैतीयीके' द्वितीये स्वार्थे इकण (श्रीसि०६-४-१) 'गुणव्रते' भोगोपभोगपरिमाणाख्ये, ज्ञेया इति शेषः ।
तत्र सचित्तः-कन्दमूलफलादिः पृथिवीकायादिर्वा इह च निवृत्तिविषयीकृतेऽपि सचित्तादौ प्रवृत्तावतिचाराभिधानं व्रतसापेक्षस्यानाभोगा-ऽतिक्रमादिनिबन्धनप्रवृत्त्या द्रष्टव्यमन्यथा भङ्ग एव स्यात्, तत्रापि कृतसचित्तपरिहारस्य कृतसचित्तपरिमाणस्य वा सचित्तमधिकसचित्तं वाऽनाभोगादिना खादतः सचित्ताहाररूपः प्रथमोऽतिचारः, आहारशब्दस्तु दुष्पक्वाहार इत्यस्मादाकृष्य सम्बन्ध्यः, एवमुत्तरेष्वप्याहारशब्दयोजना भाव्या १ ।
सचित्तप्रतिबद्धः-सचेतनवृक्षादिसम्बद्धो गुन्दादिः, पक्वफलादिर्वा, सचित्तान्तर्बीजः खजूराऽऽम्रादिः, तदाहारो हि सचित्ताहारवर्जकस्यानाभोगादिना सावद्याहारप्रवृत्तिरूपत्वादतिचारः अथवा बीजं त्यक्ष्यामि