SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ ૧૭૮ धर्मसंग्रह भाग-3 / द्वितीय मधिभार | Cls-४३ उच्यते, सत्यम्, हिंसैव प्रत्याख्याता, न बन्धादयः, केवलं तत्प्रत्याख्यानेऽर्थतस्तेऽपि प्रत्याख्याता द्रष्टव्याः, हिंसोपायत्वात्तेषाम् । एवं चेत्तर्हि वधादिकरणे व्रतभङ्ग एव, नातिचारो, नियमस्यापालनात् । मैवम्, यतो द्विविधं व्रतम्-अन्तर्वृत्त्या बहिर्वृत्या च, तत्र मारयामीतिविकल्पाभावेन यदा कोपाद्यावेशानिरपेक्षतया वधादौ प्रवर्त्तते, न च हिंसा भवति, तदा निर्दयतया विरत्यनपेक्षप्रवृत्तत्वेनान्तर्वृत्त्या तस्य भङ्गः, हिंसाया अभावाच्च बहिर्वृत्त्या पालनमिति, देशस्यैव भज्जनाद्देशस्यैव पालनादतिचारव्यपदेशः प्रवर्त्तते, तदुक्तम् - "न मारयामीतिकृतव्रतस्य, विनैव मृत्युं क इहातिचारः? । निगद्यते यः कुपितो वधादीन्, करोत्यसौ स्यान्नियमानपेक्षः ।।१।। मृत्योरभावान्नियमोऽस्ति तस्य, कोपाद्दयाहीनतया तु भग्नः । देशस्य भङ्गादनुपालनाच्च, पूज्या अतीचारमुदाहरन्ति ।।२।।" () यच्चोक्त 'व्रतेयत्ता विशीर्यंत' इति, तदयुक्तम्, विशुद्धाहिंसासद्भावे हि वधादीनामभाव एव, तत्स्थितमेतत्-बन्धादयोऽतिचारा एवेति । यद्वाऽनाभोगसहसाकारादिनाऽतिक्रमादिना वा सर्वत्रातीचारता ज्ञेया, तत्रानाभोगोऽसावधानता सहसाकारोऽविमृश्यकारित्वम्, आहुश्च - "पुव्वं अपासिऊणं, छूढे पायंमि जं पुणो पासे । न य तरइ निअत्तेउं, पायं सहसाकरणमेअं ।।१।।" । अतिक्रमादिस्वरूपं च-व्रतभङ्गाय केनचिनिमन्त्रणे कृतेऽप्रतिषेधादतिक्रमः १, गमनादिव्यापारे तु व्यतिक्रमः २, क्रोधाद्वधबन्धादावतिचारः ३, जीवहिंसादौ त्वनाचारः ४, वधादिग्रहणस्य चोपलक्षणत्वात्क्रोधादिना हिंसादिहेतुमन्त्रतन्त्रौषधप्रयोगादयोऽन्येऽप्यतिचारतयाऽत्र व्रतेऽवगन्तव्याः ।।४३।। टीमार्थ :क्रुध इति ..... अवगन्तव्याः ।। 'दुध' से ५६ सर्वत्र यो०४न ४२सय छ=५iय मतियारमा यो०४ राय छे. त्या दुधनी म होथी' अथए। २qो तथा ओपथी 4ध, ओपथी ध, ओपथी छविछे = ચામડી આદિનો છેદ, ક્રોધથી અતિભારનું આરોપણ અને ક્રોધથી ભક્તપાનનો વ્યવચ્છેદ અને “ઘ' કાર શ્લોકમાં અધ્યાહાર છે. એથી પ્રથમવ્રતમાં આદ્ય અણુવ્રતમાં, પાંચ અતિચારો જાણવા. એ પ્રમાણે અત્રય છે. ત્યાં પાંચ અતિચારોમાં, ૧. વધઃ- વધ ચતુષ્પદાદિને લાકડી વગેરેથી તાડન છે અને તે સ્વપુત્રાદિને પણ વિનયગ્રહણ માટે કરાય છે. આથી ‘ક્રોધથી' એ પ્રમાણે કહેવાયું. એથી એ પ્રાપ્ત થાય કે પ્રબળ કષાયના ઉદયથી આદ્ય એવો વધeતાડત, એ પ્રકારનો પ્રથમ અતિચાર છે. એ પ્રકારનો ભાવ છે.
SR No.022041
Book TitleDharm Sangraha Part 03
Original Sutra AuthorN/A
AuthorPravin K Mota
PublisherGitarth Ganga
Publication Year2012
Total Pages332
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy