________________
धर्भसंग्रह भाग-31द्वितीय अधिकार| श्लो-४२
૧૫૭
दोs:
पञ्चातिचाराः सम्यक्त्वे, हेयाः शङ्कनकाङ्क्षणे ।
विचिकित्सा कुदृष्टीनां, प्रशंसा तैश्च संस्तवः ।।४२ ।। सन्पयार्थ :
सम्यक्त्वे सभ्यविमi, पञ्चातिचाराः हेयाः=५iय मतिया रेय छ, शङ्कन-काङ्क्षणे=शंसने sial, विचिकित्सा विfulsel, कृदृष्टिनां प्रशंसा=ष्टिमाती प्रशंसा, च-सते, तैः=dमोती सा= पुष्टिसोनी साथे, संस्तवः संस्तव. ॥४२॥ स्लोडार्थ :
सभ्यsahi पांय मतियार हेय छ – १. शंड। २. siक्षा 3. विडिल्सा ४. बुष्टिमोना પ્રશંસા અને ૫. કુદષ્ટિઓની સાથે સંસ્તવ. ll૪રા s:शङ्कनं च काङ्क्षणं चेति द्वन्द्वस्ततस्ते, विचिकित्सा, कुदृष्टीनां प्रशंसा, तैश्च संस्तवश्चेति पञ्चातिचाराः 'सम्यक्त्वे' सम्यक्त्वविषये 'हेयाः' त्याज्याः ।
तत्र शङ्कनं शङ्का सन्देह इतियावत् तच्च देशविषयं सर्वविषयं च, तत्र सर्वविषयम्-अस्ति नास्ति वा धर्म इत्यादि, जिनधर्मः सत्योऽसत्यो वेत्यादि वा देशसङ्कनं तु-एकैकवस्तुधर्मगोचरम्, यथाऽस्ति जीवः परं सर्वगतोऽसर्वगतो वा, सप्रदेशोऽप्रदेशो वा, पृथ्व्यादीनां कथं सजीवत्वम् ? निगोदादयो वा कथं घटन्ते ?
इत्यादि, द्विधाप्यर्हदुक्ततत्त्वेष्वप्रत्ययरूपं सम्यक्त्वदूषकम् १ । काङ्क्षणम्-अन्यान्यदर्शनग्रहः, तदपि देशविषयं सर्वविषयं च, सर्वविषयं सर्वपाखण्डिधर्माकाङ्क्षारूपम्, देशकाङ्क्षणं त्वेकादिदर्शनविषयम्, यथा सुगतेन भिक्षूणामक्लेशको धर्म उपदिष्टः स्नानाऽनपानाऽऽच्छादनशयनीयादिषु सुखानुभवद्वारेण, यदाह -
"मृद्वी शय्या प्रातरुत्थाय पेया, मध्ये भक्तं पानकं चापराण्हे । द्राक्षाखण्डं शर्करा चार्द्धरात्रे, मोक्षश्चान्ते शाक्यसिंहेन दृष्टः ।।१।।” एतदपि घटमानकमेवेति तथा परिव्राजक-भौत-ब्राह्मणादयः स्नानादिपरायणा विषयानुपभुञ्जाना एव परलोकेऽप्यभीष्टसुखेन युज्यन्ते इति साधीयानेषो धर्म इत्यादि, दृश्यन्ते हि मुग्धबुद्धयः स्थलनिम्नक्षेत्रभूबीजवापककर्षकवत् धर्मार्थितया सर्वदर्शनान्याराधयन्तः, एवं च काङ्क्षणमपि परमार्थतो भगवदर्हत्प्रणीतागमानाश्वासरूपं सम्यक्त्वं दूषयति २ ।