________________
धर्मसंग्रह.भाग-31द्वितीय मधिर/Gोs-30-36
થાય. તેથી શ્રાવકના ૧૨ વ્રતોની સંખ્યાનું ઉલ્લંઘન થાય. અને શાસ્ત્રમર્યાદા પ્રમાણે શ્રાવકનાં ૧૨ વ્રતોને સુરક્ષિત રાખવા અર્થે દેશાવગાસિકવ્રતના સંકોચ અંતર્ગત જ શક્તિ અનુસાર શ્રાવકે અન્ય વ્રતોનો પણ સંકોચ કરવો જોઈએ. ll૩૮૫ अवतरशिक:
अभिहितं द्वितीयं शिक्षापदव्रतम्, अथ तृतीयं तदाह - અવતરણિકાર્ય :
બીજું શિક્ષાપદવ્રત કહેવાયું. હવે ત્રીજા એવા તેને=શિક્ષાપદવ્રતને, કહે છે – दोs:
आहारतनुसत्काराऽब्रह्मसावद्यकर्मणाम् ।
त्यागः पर्वचतुष्टय्यां, तद्विदुः पौषधव्रतम् ।।३९।। मन्वयार्थ :
पर्वचतुष्टय्यां=पयतुष्टयामा=यार पर्वमi, आहारतनुसत्काराऽब्रह्मसावद्यकर्मणाम्=मार, शरीर-सार, सब स सावधभतो, त्यागः=त्याग, तद्-ते, पौषधव्रतम्-पोषधव्रत, विदुः= छ. ॥३८| श्लोकार्थ:
ચાર પર્વમાં, આહાર, શરીરસત્કાર, અબ્રહ્મ અને સાવધકર્મનો ત્યાગ તે પૌષધવત કહે છે.
||36I
टोs:
पर्वचतुष्टयी अष्टमीचतुर्दशीपूर्णिमाअमावास्यालक्षणा तस्याम्, आहारःप्रतीतः, तनुसत्कारः स्नानोद्वर्त्तनवर्णकविलेपनपुष्पगन्धविशिष्टवस्त्रादिः, अब्रह्म-मैथुनम्, सावद्यकर्म-कृषिवाणिज्यादि, एतेषां यस्त्यागस्तत्पौषधव्रतं विदुर्जिना इत्यन्वयः । यतः सूत्रम्
"पोसहोववासे चउविहे पण्णत्ते तंजहा-आहारपोसहे, सरीरसक्कारपोसहे, बंभचेरपोसहे, अव्वावारपोसहे''त्ति [प्रत्याख्यानावश्यक सूत्र. ११, हारिभद्री वृत्तिः प. ८३५]
तत्र पोषं पुष्टिं, प्रक्रमाद्धर्मस्य धत्ते इति पोषधः, स एव व्रतं पोषधव्रतमित्यर्थः पोषधोपवास इत्यप्युच्यते, तथाहि-पोषध उक्तनिर्वचनोऽवश्यमष्टम्यादिपर्वदिनानुष्ठेयो व्रतविशेषस्तेनोपवसनम्अवस्थानं पोषधोपवासः, अथवा पोषधः अष्टम्यादिपर्वदिवसः, उपेति सह उपावृत्तदोषस्य सतो गुणैराहारपरिहारादिरूपैर्वास उपवासः, यथोक्तम्