SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ धर्मसंग्रह.भाग-31द्वितीय मधिर/Gोs-30-36 થાય. તેથી શ્રાવકના ૧૨ વ્રતોની સંખ્યાનું ઉલ્લંઘન થાય. અને શાસ્ત્રમર્યાદા પ્રમાણે શ્રાવકનાં ૧૨ વ્રતોને સુરક્ષિત રાખવા અર્થે દેશાવગાસિકવ્રતના સંકોચ અંતર્ગત જ શક્તિ અનુસાર શ્રાવકે અન્ય વ્રતોનો પણ સંકોચ કરવો જોઈએ. ll૩૮૫ अवतरशिक: अभिहितं द्वितीयं शिक्षापदव्रतम्, अथ तृतीयं तदाह - અવતરણિકાર્ય : બીજું શિક્ષાપદવ્રત કહેવાયું. હવે ત્રીજા એવા તેને=શિક્ષાપદવ્રતને, કહે છે – दोs: आहारतनुसत्काराऽब्रह्मसावद्यकर्मणाम् । त्यागः पर्वचतुष्टय्यां, तद्विदुः पौषधव्रतम् ।।३९।। मन्वयार्थ : पर्वचतुष्टय्यां=पयतुष्टयामा=यार पर्वमi, आहारतनुसत्काराऽब्रह्मसावद्यकर्मणाम्=मार, शरीर-सार, सब स सावधभतो, त्यागः=त्याग, तद्-ते, पौषधव्रतम्-पोषधव्रत, विदुः= छ. ॥३८| श्लोकार्थ: ચાર પર્વમાં, આહાર, શરીરસત્કાર, અબ્રહ્મ અને સાવધકર્મનો ત્યાગ તે પૌષધવત કહે છે. ||36I टोs: पर्वचतुष्टयी अष्टमीचतुर्दशीपूर्णिमाअमावास्यालक्षणा तस्याम्, आहारःप्रतीतः, तनुसत्कारः स्नानोद्वर्त्तनवर्णकविलेपनपुष्पगन्धविशिष्टवस्त्रादिः, अब्रह्म-मैथुनम्, सावद्यकर्म-कृषिवाणिज्यादि, एतेषां यस्त्यागस्तत्पौषधव्रतं विदुर्जिना इत्यन्वयः । यतः सूत्रम् "पोसहोववासे चउविहे पण्णत्ते तंजहा-आहारपोसहे, सरीरसक्कारपोसहे, बंभचेरपोसहे, अव्वावारपोसहे''त्ति [प्रत्याख्यानावश्यक सूत्र. ११, हारिभद्री वृत्तिः प. ८३५] तत्र पोषं पुष्टिं, प्रक्रमाद्धर्मस्य धत्ते इति पोषधः, स एव व्रतं पोषधव्रतमित्यर्थः पोषधोपवास इत्यप्युच्यते, तथाहि-पोषध उक्तनिर्वचनोऽवश्यमष्टम्यादिपर्वदिनानुष्ठेयो व्रतविशेषस्तेनोपवसनम्अवस्थानं पोषधोपवासः, अथवा पोषधः अष्टम्यादिपर्वदिवसः, उपेति सह उपावृत्तदोषस्य सतो गुणैराहारपरिहारादिरूपैर्वास उपवासः, यथोक्तम्
SR No.022041
Book TitleDharm Sangraha Part 03
Original Sutra AuthorN/A
AuthorPravin K Mota
PublisherGitarth Ganga
Publication Year2012
Total Pages332
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy