________________
ધર્મસંગ્રહ ભાગ-૨ / દ્વિતીય અધિકાર | શ્લોક-૨૬૨૭
૨૫૭
જેમ મેં એં કરનારો અથવા તૂટક-ફૂટક શબ્દ બોલનારો બને છે. આ સર્વ દોષો મૃષાવાદને કારણે પ્રાપ્ત थाय छे. वणी, भृषावाह जोसनार वोने खासोङमां पा निड्वाछेह, वध, बंधन, जयश, धननाश वगेरे प्राप्त थाय छे ॥२५॥
अवतरशिडा :
उक्तं द्वितीयमणुव्रतम्, अथ तृतीयं तदा
अवतरशिद्धार्थ :
બીજું અણુવ્રત કહેવાયું. હવે ત્રીજા એવા તેને=અણુવ્રતને, કહે છે
श्लोड :
-
परस्वग्रहणाच्चीर्यव्यपदेशनिबन्धनात् ।
या निवृत्तिस्तृतीयं तत्प्रोचे सार्वैरणुव्रतम् ।। २७ ।।
अन्वयार्थ :
चौर्यव्यपदेशनिबन्धनात् परस्वग्रहणात्=यौर्थना व्यपदेशनुं अराग सेवा परना घनना ग्रहाथी, या = निवृत्तिः = निवृत्ति, तत्-ते, तृतीयं अणुव्रतम् = त्रीं अगुव्रत, सार्वैः सर्वज्ञये प्रोचे =ऽधुं छे. ॥२७॥ श्लोकार्थ :
ચૌર્યના વ્યપદેશનું કારણ એવા પરના ધનના ગ્રહણથી જે નિવૃત્તિ તે ત્રીજું અણુવ્રત સર્વજ્ઞએ ह्युं छे. ॥२७॥
टीडा :
परस्या=अन्यस्य, स्वं द्रव्यं, तस्य ग्रहणमादानं तस्मात् कीदृशात् ? 'चौर्येति' चौर्यं चोरिका तस्य व्यपदेशो = व्यवहारस्तस्य निबन्धनं = निमित्तं तस्मात् येन कृतेनायं चौर इति व्यपदिश्यते इतिभावः । तस्माद्या निवृत्तिर्विरतिः तत्तृतीयमणुव्रतं 'सार्वै: ' = अर्हद्भिः, 'प्रोचे ' = प्रोक्तम् इत्यक्षरार्थः । भावार्थस्त्वयम् – अदत्तं चतुर्द्धा, यदाहुः
“सामीजीवादत्तं, तित्थयरेणं तहेव य गुरूहिं ।
एअमदत्तसरूवं, परूविअं आगमधरेहिं ।। १ ।। " [ सम्बोधप्र. श्राद्धव्रता. २६]
यद्वस्तु कनकादिकं स्वामिनाऽदत्तं तत्स्वाम्यदत्तम् १ । यत्फलादि सचित्तं स्वकीयं भिनत्ति तज्जीवादत्तम्, यतस्तेन फलादिजीवेन न निजप्राणास्तस्य दत्ताः २ । गृहस्थेन दत्तमाधाकर्मादिकं तीर्थकराननुज्ञातत्वात्