________________
ધર્મસંગ્રહ ભાગ-૨ | દ્વિતીય અધિકાર | શ્લોક-૨૩-૨૪ ત્યારપછી શ્રાવક પ્રતિજ્ઞા કરે છે કે આ સમ્યક્ત્વ મૂલ પાંચ અણુવ્રત ત્રણ ગુણવ્રત અને ચાર શિક્ષાવ્રત તેમ બાર પ્રકારના શ્રાવકધર્મને સ્વીકારીને હું વિહરું છું તેથી સમ્યક્ત્વ સહિત શ્રાવકધર્મનાં બાર વ્રતોને સ્વીકારવાનો પરિણામ અત્યંત દૃઢ થાય છે અને તેને જ દૃઢ કરવા અર્થે આ અભિલાપ પણ ત્રણ વખત जोसाय छे. 112311
अवतरशिडा :
अथाणुव्रतादीन्येव क्रमेण दर्शयन्नाह -
૨૦૬
अवतरशिद्धार्थ :
હવે અણુવ્રતોને ક્રમસર બતાવતાં કહે છે –
श्लोक :
स्थूलहिंसादिविरतिं, व्रतभङ्गेन केनचित् । अणुव्रतानि पञ्चाहुर हिंसादीनि शम्भवः ।। २४ ।
अन्वयार्थ :
केनचित् व्रतभङ्गेन=32लाई व्रतना लांगाथी, स्थूलहिंसादिविरतिं = स्थूल हिंसाहि विरतिने, अहिंसादीनि पञ्च अणुव्रतानि=अहिंसाहि पांय अगुव्रतो, शम्भवः आहुः = तीर्थ रोखे ह्यां छे. ॥२४॥
श्लोकार्थ :
કેટલાક વ્રતના ભાંગાથી સ્થૂલ હિંસાદિ વિરતિને અહિંસાદિ પાંચ અણુવ્રતો તીર્થંકરોએ કહ્યાં 9. 112811
टीडा :
इह हिंसा प्रमादयोगात्प्राणव्यपरोपणरूपा सा च स्थूला सूक्ष्मा च तत्र- सूक्ष्मा पृथिव्यादिविषया, स्थूला मिथ्यादृष्टीनामपि हिंसात्वेन प्रसिद्धा या सा, स्थूलानां वा त्रसानां हिंसा स्थूलहिंसा, आदिशब्दात् स्थूलमृषावादाऽदत्तादानाऽब्रह्मपरिग्रहाणां परिग्रहः, एभ्यः स्थूलहिंसादिभ्यो या विरतिर्निवृत्तिस्तां, 'अहिंसादीनी’ति, अहिंसासुनृताऽस्तेयब्रह्मचर्याऽपरिग्रहान् अणूनि साधुव्रतेभ्यः सकाशाल्लघूनि व्रतानि नियमरूपाणि अणुव्रतानि, अणोर्वा यत्यपेक्षया लघोर्लघुगुणस्थानिनो व्रतान्यणुव्रतानि अथवाऽनु पश्चान्महाव्रतप्ररूपणापेक्षया प्ररूपणीयत्वात् व्रतान्यनुव्रतानि, पूर्वं हि महाव्रतानि प्ररूप्यन्ते, ततस्तत्प्रतिपत्त्यसमर्थस्यानुव्रतानि यदाह -, “जइधम्मस्सऽ समत्थे, जुज्जइ तद्देसणंपि साहूणं" [ ] ति तानि, कियन्तीत्याह—'पञ्चे'ति, पञ्चसङ्ख्यानि पञ्चाणुव्रतानीति, बहुवचननिर्देशेऽपि यद्विरतिमित्येक