________________
ધર્મસંગ્રહ ભાગ-૨/ દ્વિતીય અધિકાર | શ્લોક-૨૧ સમ્યક્તનું સ્વરૂપ બતાવવું જોઈએ. તે બતાવીને ગૃહીધર્મનું સ્વરૂપ બતાવવું જોઈએ. તેથી હવે ગૃહીધર્મના સ્વરૂપને જ બતાવે છે – Acts :
- न्याय्यश्च सति सम्यक्त्वेऽणुव्रतप्रमुखग्रहः ।
जिनोक्ततत्त्वेषु रुचिः, शुद्धा सम्यक्त्वमुच्यते ।।२१।।
अन्वयार्थ :
च सति सम्यक्त्वे सभ्य होत ते ४, अणुव्रत प्रमुखग्रहः माणुव्रत वगैरे प्रखए, न्याय्यः=Gयित छे=संत छ. जिनोक्ततत्त्वेषु=mals duोमi शुद्धा रुचिः शुद्ध यि, सम्यक्त्वमुच्यते सम्यन्य वाय छ. ॥२१॥ लोार्थ :
સમ્યક્ત હોતે છતે જ અણુવ્રત વગેરેનું ગ્રહણ વાચ્ય છે ઉચિત છે, જિનોક્ત તત્વોમાં શુદ્ધ રુચિ સમ્યક્ત કહેવાય છે. રિલા टीs:
'सति' विद्यमाने 'सम्यक्त्वे' सम्यग्दर्शने चकारोऽत्रैवकारार्थो भिन्नक्रमश्च, ततः सम्यक्त्वे सत्येवेत्यर्थो लभ्यते, अणुव्रतगुणव्रतशिक्षाव्रतानां ग्रहोऽभ्युपगमो 'न्याय्यः' उपपन्नः, नत्वन्यथा सम्यक्त्वेऽसति, निष्फलत्वप्रसङ्गाद्यथोक्तम्
"शस्यानीवोषरक्षेत्रे निक्षिप्तानि कदाचन । न व्रतानि प्ररोहन्ति, जीवे मिथ्यात्ववासिते ।।१।। संयमा नियमाः सर्वे, नाश्यन्ते तेन पावनाः । क्षयकालानलेनेव,पादपाः फलशालिनः ।।२।।" इति । सम्यक्त्वमेव दर्शयति-'जिनोक्तेत्यादि' जिनोक्तेषु तत्त्वेषु जीवाजीवादिपदार्थेषु या 'शुद्धा' अज्ञानसंशयविपर्यासनिराकरणेन निर्मला 'रुचिः' श्रद्धानं सा 'सम्यक्त्वमुच्यते' जिनैरितिशेषः, तद्विशेषतो गृहिधर्म इति पूर्वप्रतिज्ञातं सर्वत्र योज्यम् । ग्रं० १००० । टीक्षार्थ :_ 'सति' ..... सर्वत्र योज्यम् । सभ्यत्य विधमान होत ७ते ४, माणुव्रत-गुएरात्रत-शिक्षाप्रत, ગ્રહણઃસ્વીકાર વ્યાપ્ય છેઃઉપપન્ન છે=સંગત છે. અન્યથા નહિ=સમ્યક્ત નહિ હોતે છતે સંગત