________________
ધર્મસંગ્રહ ભાગ-૨ | દ્વિતીય અધિકાર | શ્લોક-૨૨
" जत्थ साहम्मिआ बहवे, सीलवंता बहुस्सुआ । चरित्तायारसंपन्ना, आययणं तं विआणाहि ।। १ ।। " तत्सेवते भावश्रावको नत्वनायतनमितिभावः १ ।
१५३
शेषपदानि सुगमानि, बालक्रीडां द्यूतादिकम् ५ । मधुरनीत्या सामवचनेन स्वकार्यं साधयति, न परुषवचनेनेति षट् शीलानि ६ ।
तु
अधुना तृतीयं भाव श्रावकलक्षणं गुणवत्स्वरूपं यथा
"जवि गुणा बहुरुवा, तहावि पंचहिं गुणेहिं गुणवंता । इअ मुणिवरेहिं भणिओ, सरूवमेसि निसामेहि ||५||
सज्झाए १ करणंमि अ २, विणयंमि अ ३ निच्चमेव उज्जुत्तो
सव्वत्थऽणभिनिवेसो ४, वहइ रुई सुठु जिणवयणे ५ । । ६ । । " [गा. ४२ - ३]
स्वाध्याये पञ्चविधे १, करणे तपोनियमवन्दनाद्यनुष्ठाने २, विनये गुर्वाद्यभ्युत्थानादिरूपे, नित्यमुद्युक्तः प्रयत्नवान् भवति ३ । सर्वत्र प्रयोजनेषु अनभिनिवेशः = प्रज्ञापनीयो भवति ४, तथा वहति धारयति, रुचिमिच्छां श्रद्धानमित्यर्थः । सुष्ठु बाढं जिनवचने ५, इति पञ्च गुणाः ।
अधुना ऋजुव्यवहारीति चतुर्थं भावश्रावकलक्षणं यथा
उजुववहारो चउहा, जहत्थभणणं १ अवंचिगा किरिआ २ हुंतावायपगासण ३, मित्तीभावो अ सब्भावा ४ । । १ । । " [गा. ४७ ]
ऋजु=प्रगुणं व्यवहरणं ऋजुव्यवहारः । स चतुर्द्धा - यथार्थभणनमविसंवादिवचनम् १ | वञ्चि पराव्यसनहेतुक्रिया मनोवाक्कायव्यापाररूपा २ । 'हुंतावायपगासण 'त्ति 'हुंत 'त्ति प्राकृतशैल्या भाविनोऽशुद्धव्यवहारकृतो येऽपायास्तेषां प्रकाशनं प्रकटनं करोति । 'भद्र मा कृथाः पापानि चौर्यादीनि, इह परत्र चानर्थकारीणि' इत्याश्रितं शिक्षयति ३ । मैत्रीभावः सद्भावान्निष्कपटतया
४ ।
साम्प्रतं गुरुशुश्रूषक इति पञ्चमं लक्षणं यथा
“सेवाइ १ कारणेण य २, संपायण ३ भावओ गुरुजणस्स ४ ।
सुस्सूसणं कुणंतो, गुरुसुस्सूसो हवइ चउहा ।।८।। " [गा. ४९ ]
सेवया पर्युपासनेन १, कारणेन गुरुजनवर्णवादकरणादन्यजनप्रवर्त्तनेन २, सम्पादनं गुरोरौषधादीनां प्रदानम् ३, भावो गुरुजनचेतोऽनुवर्त्तनम् ४, एतैश्चतुर्भिः प्रकारैः गुरुजनस्याराध्यवर्गस्य शुश्रूषां