SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ '५२) શ્રી નિર્ણય પ્રભાકર સાતુવાદ पासत्थादियस्स वायाए वंदणं कायव्वं वंदामोति भण्णति विसिट्ठतरे उगांसभावेवायाए हत्थुस्सेहं च अंजलिं करेंति, अतोवि विसिट्ठतरउग्गयस्स भावस्स वा दोविए करेंति तइयंच सिरप्पणामं करेति, ततो विसिट्ठतरे तिण्णिवि काउं पुरहितो भत्ति मिव दरिसंतो सरीरे वट्टमाणी पुच्छिति ततो विसिट्ठतरस्स पुच्छित्ता खणमेत्तं पज्जुवासंतो अत्थइ अहवा पुरिसविसेसं जाणीउण उच्छोभवंदणं देति इच्छामि खमासमणो वंदिउ जावणिज्झाओ निस्सीहियाए तिविहेण एवं उच्छोभवंदणं अहवा पुरिस विसेसं णाउ पुणं बारसावत्तं वंदणं देइ इत्यादि ॥ स अर्थ ભી પૂર્વ શ્રી આવશ્યકનિર્યુક્તિકે પાઠમેં અર્થ લિખા હૈ ઉસી તરહસે बनना॥ और श्री बृहत्कल्पभाष्यमें भी 3143) असा 5 है। अंतो इत्यादि अंतरपि श्रेणिरम्यंतरतः स्थितामंपि वंदनकं प्रतीत्य भजना भवति, कथमित्याह ओमिति योऽवमरात्रिकः स आलोचनादौ कार्ये वंद्यते अन्यथा तु नेति आवन्निति आपन्नापरिहारिको न वंद्यते स पुनराचार्यान् वंदते, संयत्योपि उत्सर्गतो न वंद्यते, अपवादपदे तु यदि बहुश्रुता महत्तरा काचिदपूर्वं श्रुतस्कंधं धारयति ततस्तस्याः सकारात्र गृहीतव्ये उद्देशसमुद्देशादिषु सा फेटावंदनकेन वंदनीया, न केवलमंतःश्रेणी बहिरपि स्थितानां कृतिकर्मणि भजना मतंव्याकारणे तेषामपि कृतिकर्म विधेयमिति भावः । अथ न कुर्वंति ततो महान् दोषो भवति यथा अजापालक वाचकमवंदमाना अगीतार्थाः शिष्या दोषं प्राप्तवंत इति वाक्यशेषः इत्यादि अपि अजापालक द्रष्टांतमाह। केनचिदाचार्येण गीतार्थाभावेऽगीतार्था साधवः प्रत्यंतपल्ल्यां क्षेत्रप्रत्युपेक्षका प्रेषितास्तत्र च भ्रष्टव्रत एको वाचको राजकुले यत्कृतप्रमाणः परिवसति ,ते च प्रत्युप्रेक्षितक्षेत्रां साधवस्तं वाचकं लोकस्य समीपे पृच्छंति कुत्रासौ तिष्ठति ? लोकेनोक्तं अरण्येततस्तेपि तत्र गतास्तं चाजारक्षणप्रवृतं भ्रष्टव्रतं द्रष्टवाऽद्रष्टव्योयमिति विमृश्य अगीतार्थत्वेन शनै स्वष्कष्कंते , तांश्च तथा दृष्टवा वाचकस्य शंका किमेतेऽ पसर्पती ? नूनं
SR No.022035
Book TitleZaverabdhi Granthtrayi Sanuwad Nirnay Prabhakar Jinmurtipradip Jinbhakti Prakash
Original Sutra AuthorN/A
AuthorNarendrasagarsuri
PublisherShasankantakoddharaksuri Jain Gyanmandir
Publication Year2007
Total Pages112
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy