SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ (४७ - પૂ. ઝવેરાબ્ધિ ગ્રન્થત્રયી. સાતુવાદ 3 श्री. मोधनियुमित सूत्र वृत्ति में भी है। तथा च संक्षेपतस्तत्पाठः . || अइभार वुडण पणजे सीयलपावरण जीरगेलन्ने ओभावणकायवहो वासासु अधावणे दोसा ॥ व्याख्या ॥ मलेनातिगुरूणि भवंति तथा वुडणेति जीर्यते पनकश्च तत्र लगति, पनक: फुल्ली, शीतलप्रावरणे वाजीर्णं भवति,, ततश्च ग्लानता भवति तथा ओहावणेति परिभवति कायवधश्च भवति, तानि हि आाणि श्च्योतंति, अपकायादि विनाशयति, अते वर्षास्वधावने दोषाः ॥ कदा प्रक्षालनं कार्यमित्याह ॥ अप्पत्ते च्चिय वासे सव्वं उवहिं धुवंति जयणाओ । असइओ दव्वस्स उ जहण्णओ पायनिज्जोगो ॥ व्याख्या ॥ अप्राप्ते एव वर्षाकाले ऽर्द्धयमासमात्रेण सर्वमुपधिं प्रक्षालयंति यतनया द्रव्यस्यासति उष्णोदकस्याल्पत्वे जघन्यतोपि पात्रपरिकरः प्रक्षाल्यः, येन गृहस्था भिक्षां प्रयच्छतो न जुगुप्सते इत्यादि ॥ ઔર શ્રી નિશિથ સૂત્રકે ૧૮ ઉદેશમેં વસ્ત્રકા અધિકાર હૈ, ઉસમે ૧૪ . મે ઉદેશકે પાત્રક અધિકારકે સૂત્રકી ભોલાવન (ભલામણ) દી હૈ સો પાઠ विपते है ॥ जे भिक्खु नवले. मे वत्थे लद्धति कट्ट तेल्लेण वा घएण वा नवणीएण वा वसाअण वा मक्खेज्झ वा मक्खंतं वा अलिंगेज्ज वा मक्खंतं वा अभिमंतं वा आइज्झइ, जे भिक्खू नवले मे वत्थे लद्धे त्तिकट्ट लोहेण वा कक्केण वा वनेण वा चुण्णेण वा उल्लोलेज्ज वा उवलेज्ज वा उज्जोलंतं वा उवलेज्जतं वा साइज्जइ, जे भिक्खु नवएमे वत्थे लद्धेत्ति कट्ट सीतादेग वियडेण वा जाव साइज्जइ,, जे भिक्खू नवए मे वत्थे लद्धे तिकट्ट बहु देवसिएण वा तेलेण वा जाव साइज्जइ,, जे भिक्खू नवए मे जावत्ति कट्ट बहु देवसिएण लोहेण वा जाव साइज्जइ, जे भिक्खु नवए जाव कट्ट बहु देवसिएण सीतोदगवियडेण वा जाव साइज्जइ.. ॥
SR No.022035
Book TitleZaverabdhi Granthtrayi Sanuwad Nirnay Prabhakar Jinmurtipradip Jinbhakti Prakash
Original Sutra AuthorN/A
AuthorNarendrasagarsuri
PublisherShasankantakoddharaksuri Jain Gyanmandir
Publication Year2007
Total Pages112
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy