________________
૧૪૨
ભાષારહસ્ય પ્રકરણ ભાગ-૧ | સ્તબક-૧ | ગાથા-૩૧
सवतरfes:
उक्ता प्रतीत्यसत्या । अथ व्यवहारसत्यामाह - અવતરણિકાર્ચ - પ્રતીત્યસત્યભાષા કહેવાઈ. હવે વ્યવહાર સત્યભાષાને ગ્રંથકારશ્રી કહે છે –
गाथा :
ववहारो ही विवक्खा लोगाणं जा पउज्जए तीए । पिज्जइ नई य डज्झइ गिरित्ति ववहारसच्चा सा ।।३१।।
छाया:
व्यवहारो हि विवक्षा लोकानां या प्रयुज्यते तया ।
पीयते नदी च दह्यते गिरिरिति व्यवहारसत्या सा ।।३१।। अन्वयार्थ :__ लोगाणं सोनी, विवक्खा=विपक्षा, ही=५३५२, ववहारो=4&l२ छ तीए-तनाथी alst qualथी, जा-08-08 माषा, पउज्जए प्रयोग राय छ, "पिज्जइ नई य गिरि डज्झइ"="ही पवाय छ भने पर्वत पणे छे", त्ति-से प्रभारी सा=d=षा, ववहारसच्चा व्यवहारसत्यभाषा छे. ॥३१॥ गाथार्थ :
લોકોની વિવા ખરેખર વ્યવહાર છે, તેનાથીલોકોની વિવક્ષાથી, જે જે ભાષા, પ્રયોગ કરાય છે “નદી પિવાય છે અને પર્વત બળે છે” એ પ્રકારની તે ભાષા વ્યવહારસત્યભાષા छे. ।।१।। टीका:
व्यवहारो हि लोकानां विवक्षा, वक्तुमिच्छा विवक्षा, सा चाऽत्र नद्यादिपदं नदीगतनीरादिकं बोधयत्विति प्रयोकित्रच्छा, ततो नद्यादिपदानदीगतनीरादिप्रतिपत्तेः ।
नदीतत्रीरादीनामभेदप्रतिपत्तिरित्येके, नद्यादिपदं नद्यभिन्नत्वेन नदीगतनीरादिकं बोधयत्वित्याकारैव विवक्षा इत्यपरे, तया विवक्षया, या भाषा प्रयुज्यते सा 'पीयते नदी दह्यते गिरि रिति तत्र व्यवहारसत्या, अत्र पीयते नदीत्यस्य 'नदीगतं नीरं पीयते' इति 'दह्यते गिरिरित्यस्य च गिरिगतं तृणादिकं दह्यत इत्यर्थः ।
इदमुपलक्षणम् ‘गलति भाजनम्' 'अनुदरा कन्या' अलोमा एडकेत्यादीनां, भाजनगतं जलं