________________
।
() ॥ गाथा ५ मीना बुटा शब्दोना अर्थ ॥ दग्धः ताप पामेलो; दालो. ।
अजिमानाजगरेण अहंकारअग्निना अनिवडे
रूपी अजगरे क्रोधमयेन क्रोधरूप
मायाजालेन कपटरूप जालवडे दष्टः डशेलो
बद्धः बंधन पामेलो उष्टेन=5ष्ट (वम); निर्दय अस्मि हुँ ढुं लोनाख्य लोल नाम कथम् कवी रीत महा मोटा
नजे इं लजु नरगेण सर्पवमे
त्वां-तने अस्तः गलेलो.
दग्धोऽग्निना क्रोधमयेन दष्टो, दुष्टन लोनाख्यमदोरगेण यस्तोऽनिमानाजगरेण माया, जालेन बद्धोस्मि कथं नजे त्वां ॥ ५॥
शब्दार्थः-क्रोधरूपी अग्निथी ताप पामेलो, लोनरूपी मोटा निर्दय सापवझे मशेलो, अनिमान रूपी अजगरवमे गलेलो, कपटरूप जालवझे बंधाएलो हूं केवी रीते तने नजुं ? ॥५॥