________________
अपरः = बीजो नास्ते= नथी
मद्= माराथी
अन्य= बीजो
( ४१ )
कृपापात्रं = कृपा करवा योग्य
न=नथी
अत्रजने= लोकमां
जिनेश्वर = हे केवलीश
तथापि = तोपण
एतां = प्रा ( लोकनी )
न=नहीं
न=नहीं
इदं =
एव =ज
केवलं=फक्त
अहो=अरे सोधिरत्नं-उत्तम वोधि रत्न
सुंदर सम्यक्त्व रत्न
शिव= मोक्ष
श्री = लक्ष्मी रत्नाकर = तमुष
मंग वैकनिलयः = मंगलना एक
याचे =नाएं लुं
श्रियं = संपत्ति; दोलत किंतु = पण अर्दन=हे जगवन
दीनोधार धुरंधर स्त्वदपरो नास्ते मदन्यः कृपा, पात्रंनात्र जने जिनेश्वर तथाप्येतां न याचे श्रियं; किंत्वर्हन्निदमेव केवलमहो ससद्बोधिरत्नं शिव, श्री रत्नाकर मंगलैकनि
स्थान
श्रेयस्करं = कल्याणकारी प्रार्थये = मागुं कुं; याचुं हुं