________________
चतुर्विधदाननिरूपण
राजापि विकुर्वते परिहसत्याख्याति भण्डोक्तिकाः । खुर्दते परिहासयति खलु ये नीचास्त एवाखिळाः ॥ भण्डास्ते परिहासका इति जनाः संतः स्मरत्यन्वहं । ये साधोस्त इवाचरंति सृजनास्तेषां सहक्षा इति ॥ ८१ ॥ अर्थ - राजा के सामने जो विकृत आचरण करते हैं, परिहास करते हैं, उनको सज्जन लोग भाण्ड कहते हैं । ये नीचकुलमें उत्पन्न होते हैं । जो सभ्यताका आचरण करते हैं उनको सज्जन कहते हैं । इसी प्रकार जिनालय में जाकर नीचवृत्ति करनेवाले भाण्ड ही हैं। नीच हैं । जिनालय में सभ्यवृत्तिसे रहकर जिनभक्ति करनेवाले ही भव्य पुण्य संपादन करते हैं ॥ ८१ ॥
१ यथा मिथ्याविनां नृणां गुणापातश्रुतिर्वृथा । तथा दुष्कृतवृत्तीनां पुराणश्रवणं वृथा ॥ १ ॥ ये व्यर्थोक्तिभिरुत्कटं सहस कोलाहलं कुर्वते । साधोर्हति शमं मनोविकलता ध्यानं मनोऽस्वस्थता ॥ क्रुस्स्यात्कुप्यत एव यत्र यतिभिर्वीक्ष्याखिलाः श्रावकाः ॥ तान्कुप्यति सपुण्यभक्तिचरितश्रद्धाश्च निघ्नंति ते ॥ दुष्ट राजकथाकामक्रोधवृद्धिकरी कथा | हत्कालुष्यकरी साधेर्विकथेत्युच्यते बुधैः ॥
1
स्त्रीर्गच्छति वसतौ ताभिस्स रसं करोति संलपति ॥ तामालिंगति स पुमान् निस्वः षण्ढः सुखे च मूढः स्यात् । सोपानत्कजना जिनालयगता गर्वात्प्रमादाच्च ये । जायंते खलु सप्त जन्मनि सदा मातंगजातौ च ॥ सम्प्रस्रावमलांम्रयः सति अजात्रै सुतकस्पर्शिनः श्वित्राद्यामयदुःखिनो जिनगृहाविष्टा भवेयुर्भुवं ॥ विना पूजोपकरणैः स्वस्वद्रव्याणि ये नराः ॥ स्थापयंति जिनावासे ते ते स्युः पापमूर्तयः ॥ जलं विना यथा सर्वद्रव्याणां जन्म भूतले ॥ स्नेहं विना निजात्मार्थ पुण्यानां जननं तथा ॥
7