________________
શિવક
१३३
પ્રકૃતિ-સ્થિતિ-પ્રદેશ - અનુભાવના વિભાગથી ભિન્ન ભિન્ન, (એ દરેક પાછા) શુભઅશુભના વિભાગથી ભિન્ન ભિન્ન તથા યોગ અને કષાયાદિથી ઉત્પન્ન કર્મવિપાકને ચિંતવે. ૫૧
जिणदेसियाइ लक्खण संठाणा - ऽऽसण- विहाण - माणाइं । उपाय - ठिइ-भंगाइ- पज्जवा जे य दव्वाणं ॥ ५२ ॥ पंचत्थिकायमइयं, लोगमणाइनिहणं जिणक्खायं । णामाइभेयविहियं, तिविहमहोलोयभेयाई ॥ ५३ ॥ खिइ - वलय-दीव - सागर - नरय-विमाण- भवणाइसठाणं दोसाइपइट्ठाणं, निययं लोगट्ठि विहाणं ॥ ५४ ॥ उवओग लक्खणमणाइ - णिहणमत्थंतरं सरीराओ । जीवमरूविं कारि, भोयं च सयस्स कम्मस्स ॥ ५५ ॥ तस्स य सकम्मजणियं, जम्माइजलं कसायपायालं । वसणसयसावयमणं, मोहावत्तं महाभीमं ॥ ५६ ॥ अण्णाणमारूएरिय-संजोगविजोग-वीइसंताणं । संसारसागरमणोर-पारमसुहं विचिंतिज्जा ॥ ५७ ॥ तस्स य संतरणसहं, सम्मद्दंसणसुबंधणं अणघं । णाणमयकण्णधारं, चारित्तमयं महापोयं ॥ ५८ ॥ संवरकयनिच्छिदं, तवपवणाइद्धजइणतरखेगं । वेरग्गमग्गपडिअं, विसोत्तियावीइ निक्खोभं ॥ ५९ ॥ आरोढुं मुणिवणिया, महग्घसीलंगरयणपडिपुन्नं । जह तं निव्वाणपुरं, सिग्धमविग्घेण पावंति ॥ ६० ॥ तत्थय तिरयण विणिओगमइयमेगंतियं निराबाहं । साभावियं निरुवमं, जह सोक्खं अक्खयमुर्वेति ॥ ६१ ॥ किं बहुणा सव्वं चिय, जीवाइपयत्थवित्थरोवेयं । सव्वनयसमुहमयं, झाएजा समयसभावं ॥ ६२ ॥
-