________________
शार्दूलविक्रीडितवृत्तम् सौरभ्यादिवसूनमोदनमिवस्वादप्रसादादिह, स्निग्धत्वादिव गोरसं पिकयुवा सोत्कंठकंठादिव । वाजिराजि(?) जवादिवौषधरसो दुर्व्याधिरोधादिव, श्लाघामेति जनो जनेषु नितरां पुण्यप्रभावोदयात् ।।४।।
तोयैरेव पयोमुचां भवति यन्नीरंध्रनीरं सरः, पादैरेव नभोमणेर्भवति यल्लोकः सदालोकवान् ।
तैलैरेव भवेदभंगुरतरज्योतिर्मणिः सदान:, पुण्यैरेव भवेदभंगविभवभ्राजिष्णुरात्मात्र तत् ।।५।।
द्रुतविलम्बितवृत्तम् न बहुधर्मविनिर्मितिकर्मठे, मनुजजन्मनि यैः सुकृतं कृतम् ।
गृहमपेयुषि तैरधनैः स्थितं, त्रिदशशखिनि वाञ्छितदायिनि ।।६।।