________________
यत्संसारसरोजसोमसदृशं यद्दम्भदीपद्युतौ, सर्पः(?) सूर्पकशत्रुदर्पदलने यच्चन्द्रचूडामणिः ।
यत्सद्बुद्धिवधूविनोदसदनं यत्साम्यसंजीवनं, वैराग्यं लसदात्मने प्रियसुहृत्तद्देहि देहि प्रियम् ।।१६३।।
स्त्रग्धरावृत्तम् यत्कान्ताकेलिकुण्ठं यदमृतमधुरे भोजने भग्नभावं, यन्माल्यामोदमन्दं यदघननिनदे वाद्यवृन्दे सन्द्रिम् । यत्सद्रूपस्वरूपेक्षणसुखविमुखं यत्क्षणे क्षीणकाळे, यद्वित्ते वीतवाञ्छ हृदयमिदमभूत्तद्विरक्तत्वचिह्नम् ।।१६४।।
015
शार्दूलविक्रीडितवृत्तम् हेमन्ते हिमवातवेल्लितवने वस्त्रविना यत्स्थितिग्रीष्मे भीष्मखरांशुकर्कशरज:पुज्जेषु शय्या च यत् ।
यद्वर्षासु गिरे हासु वसतिश्चैकाकिनां योगिनां, तद्ाननिबंधनैरविजितं वैराग्यविस्फुर्जितम् ।।१६५||