________________
१४४
दुःषमगण्डिका उक्तञ्च - दुप्पसहो अणगारो नामेण अपच्छिमो पवयणस्स। फग्गुसिरी समणीणं सा वि य समणीणऽपच्छिमिया ॥ सेट्ठी य नाइलो नाम गहवती सावगाण पच्छिमतो । सच्चसिरि साविगाणं सा वि य तइया अपच्छिमिया - इति (तीर्थोद्गालो ८३९, ८४२) ।
तथा विमलवाहननृपः तथा पश्चिमः - अन्तिमः, मन्त्री - अमात्यः सुमुखः । किञ्च - वीसाउ दुप्पसहो एगवयारी दसालियधरो अ । सोहम्मे सायरओ चइउं तह सिज्जाही भरहे ॥६३॥
दुःप्रसहः - चरमयुगप्रधानाचार्यः, तमेव विशेषयति
श्राविननमो . युं ५९छ... (७५२ मु४५ सम.)
તથા વિમલવાહન રાજા તથા ચરમ = અંતિમ, भंत्री = अमात्य सुभुज थशे. वणी -
દુઃપ્રસહ વશ (વર્ષના) આયુષ્યવાળા, એકાવતારી, દશવૈકાલિકધારી, સૌધર્મમાં સાગરક તથા ભારતમાં સિદ્ધ थशे. ॥६॥
દુ:પ્રસહ = ચરમ યુગપ્રધાન આચાર્ય, તેમને જ