________________
(२)
જ્ઞાનામૃતકાવ્યકુંજ.
पूर्णताष्टकम् .
ऐंद्र श्रीसुखमग्नेन लीलालग्नमिवाखिलम् सचिदानंदपूर्णेन पूर्ण जगदवेक्ष्यते ॥ १ ॥ पूर्णता या परोपाधेः सा याचितकमंडनं या तु स्वाभाविकी सैव जात्यरत्नविभानिभा ॥ २॥ अवास्तव विकल्पैः स्यात् पूर्णताब्धेरिवोर्मिभिः । पूर्णानंदस्तु भगवांस्तिमितोदधिसन्निभः ॥ ३ ॥ जागर्ति ज्ञानदृष्टिचेत तृष्णाकृष्णाऽहि जांगुली । पूर्णानंदस्य तत्किस्यान्यवृश्चिक वेदना ॥ ४ ॥ पूर्यन्ते येन कृपणास्तदुपेक्षैव पूर्णता । पूर्णानंदसुधा स्निग्धा दृष्टिरेषामनीषिणाम् ॥ ५ ॥ अपूर्णः पूर्णतामेति पूर्यमाणस्तु हीयते । पूर्णानंदस्वाभावोऽयं जगदद्भुतदायकः ॥ ६ ॥ परस्वत्वकृतोन्माथा भूनाथा न्यूनतेक्षिणः स्वस्वत्वसुखपूर्णस्य न्यूनता न हरेरपि ॥ ७ ॥ कृष्णे पक्षे परिक्षीणे शुक्ले च समुदंचति द्योतते सकलाध्यक्षा पूर्णानंदविधोः कला ॥ ८ ॥ પૂર્ણ સ્વરૂપ વિચાર પ૪–૧.
( निशानी उडाता रेमे यास. ) ભાવ જથ્ય પૂરણ પામે રે, તવ પ્રગટે આતમ રૂપ એંદ્ર શ્રી સુખમાં પૂર્ણ છે તે, સચ્ચિદાનંદ સમેત; દેખે પૂર્ણ આ લાકમે પ્યારે, લીલા લગ્ન ભવેત પર ઉપાધી કૃત પૂર્ણ તા, ચાચિત ભૂષણ જાન જાત્ય રત્નના તેજ સમ પ્યારે, આત્મિક પૂર્ણતા માન.
लाव. १
ભાવ. ર