________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
| कुण्डे पं० चत्तारि असीए जोयणसए आयामविक्खंभेणं पण्णरसअट्ठारे जोयणसए किंचिविसेसूणे परिक्खेवेणं अच्छे, एवं कुंडवत्तव्वया णेअव्वा जाव तोरणा, तस्स णं सीओ अप्पवायकुण्डस्स बहुमज्झदेसभाए एत्थ णं महं एगे सीओअदीवे णामं दीवे पं० चउसट्ठि | जोयणाई आयामविक्खंभेणं दोण्णि बिउत्तरे जोयणसए परिक्खेवेणं दो कोसे ऊसिए जलताओ सव्ववइरामए अच्छे सेसं तमेव, वेइयावणसंड भूमिभागभवणसयणिजअट्ठा भाणियव्वा, तस्स णं सीओ अप्पवायकुण्डस्स उत्तरिल्लेणं तोरणेणं सीओओ महाणई पवूढा समाणी देवकुरूं एज्जेमाणी २ चित्तविचित्तकूडे पव्वए निसढदेवकुरु सूरसुलसविज्जुप्पभदहे य दुहा विभयमाणी २ चउरासीए सलिला सहस्सेहिं आपूरेमाणी २ भद्दसालवणं एज्जेमाणी २ मंदरं पव्वयं दोहिं जोयणेहिं असंपत्ता पच्चत्थिमाभिमुही आवत्ता समाणी अहे विज्जुप्पभं वक्खारपव्वयं दारइत्ता मन्दरस्स पव्वयस्स पच्चत्थिमेणं अवरविदेहं वासं दुहा विभयमाणी २ एगमेगाओ चक्कवट्टिविजयाओ अट्ठावीसाए २ सलिला सहस्सेहिं आपूरेमाणी २ पञ्चहिं सलिलासयसहस्सेहिं दु( अट्ठ प्र० )तीसाए य सलिला सहस्सेहिं समग्गा अहे जयंतस्स दारगस्स जगई दालइत्ता पच्चत्थिमेणं लवणसमुहं समप्पेति सीओओ णं महाणई पवहे पण्णासं जोयणाई विक्खंभेणं जोयणं उव्वेहेणं, तयाणंतरं च णं मायाए २ परिवद्धमाणी २ मुहमूले पञ्च जोयणसयाई विक्खंभेणं दस जोयणाई उव्वेहेणं उभओ पासिं दोहिं पउमवरवेइआहिं दोहि य वणसंडेहिं संपरिक्खित्ता, सिढे णं भंते! वासहरपव्वए कति कूडा पं० ?, गो० ! नव कूडा पं० तं०सिद्धाययणकूडे णिसढ० हरिवास० पुव्वविदेह० हरि० धिई० सीओओ० अवरविदेह० रुअगकूडे जो चेव चुल्लहिमवंतकूडाणं
॥ श्री जंबूद्वीप प्रज्ञप्ति सूत्रं ॥
पू. सागरजी म. संशोधित
१०८
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only