________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
|कुलेण वा जुत्ता उवकुलेण वा जुत्ता साविट्ठी अमावासा जुत्ताति वत्तव्वं सिया, एवं भागसिरीए माहीए फग्गुणीए आसाढीए य|| अमावासाए कुलोवकुल भाणियवं, सेसाणं कुलोवकुलं नत्थि । ३९॥१०-६॥
ता कहं ते सण्णिवाते आहि०?, ता जया णं साविट्ठी पुण्णिमा भवति तता णं माही अमावासा भवति जया णं माही पुण्णिमा भवति तता णं साविट्ठी अमावासा भवति, जता णं पुढवती पुण्णिमा भवति तता णं फग्गुणी अमावासा भवति जया णं फग्गुणी पुण्णिमा भवति तता णं पुढवती अमावासा भवति, एवं एएणं अभिलावेणं आसोइए चेत्तीए य कत्तीए वेसाहीए मगसिराए जेट्टामूलीए य, जता णं पोसी पुण्णिमा भवति तता णं आसाढी अमावासा भवति जता णं आसानी पुणिमा भवति तता णं पोसी अमावासा भवति ॥४०॥१०-७॥ । ता कहं ते नक्खत्तसंठिती आहि०?, ता एएसिंणं अट्ठावीसाए णक्खत्ताणं अभीयी गोसीसावलिसंठिते सवणे काहारसंठिते पं० णिहा सउणिपलीणगसंठिते सथभिसया पुष्फोक्यारसंठिते, एवं पुव्वापोढवता अवड्ढवाविसंठिते, एवं उत्तरावि, रेवतीणक्खत्ते णावासंठिते अस्सिणीणक्खत्ते आसक्खंधसंठिते भरणीणखत्ते भगसंठिए कत्तियाणक्खत्ते छुरघरसंठिते पं० रोहिणीणक्खत्ते सगड्ड्ढिसंठिते मिगसिराणक्खत्ते मगसीसावलिसंठित अहाणक्खत्ते रुधिरबिंदुसंठिए पुणव्वसू तुलासंठिए पुष्फे वद्धमाण० अस्सेसा पडागसंठिए महा पागारसंठिते पुव्वाफग्गुणी अद्धपलियंकसंठिते, एवं उत्तरावि, हत्थे हत्थसंठिते चित्ता मुहफुल्लसंठित् साती श्री चन्द्रप्रजप्त्युपाङ्गम् ॥
पू. सागरजी म. संशोधित
For Private And Personal Use Only