________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassa garsuri Gyanmandir
खीलगसंठिते विसाहा दामणिसंठिते अणुराधा एगावलिसंठिते जेट्ठा गयदंतसंठिते मूले विच्छुयलंगुलसंठिते पुव्वासाना गयविक्कमसंठिते || उत्तरासाढा सीहनिसाइयसंठिते ॥४१॥१०-८॥ ___ ता कहं ते णक्खत्ताणं तारग्गे आहि०?, ता एतेसिंणं अट्ठावीसाए णक्खत्ताणं अभीईणक्खत्ते तितारे पं०, सवणे णक्खत्ते?, तितारे, धनिहा ?, पणतारे, सतभिसया ? सततारे, पुव्वा पोढवता ?, दुतारें, एवं उत्तरावि, रेवती०?, बत्तीसतितारे, अस्सिणी०?, तितारे, भरणी तितारे कत्तिया छतारे रोहिणी पंचतारे मिगसिरे तितारे अदा एगतारे पुणव्वसू पंचतारे पुस्से तितारे अस्सेसा छत्तारे महा सत्ततारे पुव्वा फग्गुणी दुतारे एवं उत्तरावि हत्थे पंचतारे चित्ता एकतारे साती एकतारे विसाहा पंचतारे अणुराहा चउतारे जेट्ठा तितारे मूले एक्कारतारे पुव्वासाला चउतारे उत्तरासादाणक्खत्ते चउतारे पं ॥४२॥१०-९॥
ता कह ते णेता आहि०?, ता वासाणं पढम् मासं कति णक्खत्ता ऐति ?, ता चत्तारि णक्खत्ता णिति, तं०-उत्तरासाढा अभिई सवणो णिहा, उत्तरासादा चोद्दस अहोरत्ते णेति, अभिई सत्त अहोरत्ते णेति, सवणे अह अहोरत्ते णेति, णिहा एगं अहोरत्तं नेइ, तंसिणं मासंसि चउरंगुलपोरिसीए छायाए सूरिए अणुपरियट्टति, तस्स णं मासस्स चरिमे दिवसे दो पादाई चत्तारि य अंगुलाणि पोरिसी भवति, ता वासाणं दोच्चं मासं कति णक्खत्ता ऐति?, ता चत्तारि सक्खत्ता णेति, तं०-धणिहा सतभिसया पुव्वपुढवता उत्तरपोढक्या, एवं एएणं अभिलावेणं जहेव जंबुद्दीवपन्नत्तीए तहेव इत्थंपि भाणियव्वं जाव तंसि च णं मासंसि वट्टाए ॥ श्री चन्द्रप्रजप्त्युपाङ्गम् ।
पू. सागरजी म. संशोधित
For Private And Personal Use Only