________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तरा पोढवया णक्खत्ते जोएति उवकुलं जोएमाणे पुव्वा पुढवता णक्खत्ते जोएति कुलोवकुलं, जोएमाणे सतभिसया णक्खत्ते जोएति, ता पोटुवतिं कुलं वा उवकुलं वा कुलोवकुलं वा जोएति तं चेव जाव पुढ़वती पुण्णिमा जुत्ताति वत्तव्यं सिया, ता आसोई णं पुण्णमासिणिं किं कुलं पुच्छा, णो लभति कुलोवकुलं कुलं जोएमाणे अस्सिणी णक्खत्ते जोएति उवकुलं जोएमाणे रिवतीणक्खत्ते जोएति, आसोई णं पुण्णिमं च कुलं वा उवकुंलवा जोएति, कुलेण वा जुत्ता उवकुलेण वा जुत्ता अस्सोई पुण्णिमा जुत्ताति वत्तव्वं सिया, एवं एएणं अभिलावेणं णेतव्वाउ पोसं पुण्णिम जेवामूलिं पुण्णिमं च कुलोवकुलाई भाणियव्वाई सेसासु णत्थि कुलोवकुलं, जाव आसाढीपुन्नमासिणी जुत्ताति वत्तव्वं सिया, दुवालस अमावासाओ सावट्ठी जाव आसाढी, ता साविष्टुिं णं अमावासं कति णक्खत्ता जोएंति?, दुनि नक्खत्ता जोएंति, तं०-अस्सेसा य महा य, एवं एतेणं अभिलावेणं णेतव्यं, पोट्ठवती दोनि तं०-पुव्वा फग्गुणी उत्तरा फग्गुणी, अस्सोई दोनि हत्थो चित्ता य, कत्तिई दोनि साती विसाहा य, मग्गसिरं तिन्नि अणुराधा जेट्ठा मूलो, पोसिं दोन्नि पुव्वासाढा उत्तरासाढा, माहिं तिन्नि अभीयी सवणो धणिट्ठा, फग्गुणी तिण्णि सतभिसया पुव्वापोढवता उत्तरापोहवता, चेत्तिं तिनि उत्तरा भद्दवता रेवती अस्सिणी विसाहिं दोण्णि भणी कत्तिया य जेवामूलिं रोहिणी मगसिरंच, ता आसाढिं गं अभावासं कति णक्खत्ता जोएंति?, ता तिणि तं०- अद्दा पुणव्वसू पुस्सो, ता साविहिं णं अमावासं किं कुलं पुच्छा ?, कुलं वा० उवकुलं वा० नो लब्भइ कुलोवकुलं, कुलं जोएमाणे महाणक्खत्ते जोएति उवकुलं जोएमाणे असिलेसा जोएइ, ॥ श्री चन्द्रप्रज्ञप्त्युपाङ्गम् ॥
पू. सागरजी म. संशोधित
For Private And Personal Use Only